हिमाचले विद्युत्परियोजनाद्वयं स्थापयिष्यति तेलङ्गाना, ५००० जनाः जीविकां प्राप्स्यन्ति, सहमतिपत्रं हस्ताक्षरितम्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशेन तेलङ्गानासर्वकारेण सह ४०० मेगावाट् सेली तथा च १२० मेगावाट मियार जलविद्युत्परियोजनयो: कृते सहमतिपत्रं हस्ताक्षरित म् यत् लाहौल-स्पीति-मण्डले स्थापितं भविष्यति। राज्यस्य इतिहासे प्रथमवारं एतादृशः सहमति-उपक्रमः कृतः । राज्यस्य अपारजलविद्युत्क्षमतायाः सदुपयोगे एतत् पदं आधारस्तम्भं सिद्धं भविष्यति। एतेषु ज्ञापनपत्रेषु हिमाचलप्रदेशसर्वकारस्य पक्षतः ऊर्जासचिवः राकेशकंवरः तथा तेलंगानासर्वकारस्य पक्षतः मुख्यसचिवः ऊर्जा संदीपकुमारसुल्तानिया मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: तेलङ्गानायाः उपमुख्यमन्त्रिण: भाटीविक्रामारकामालो: च उपस्थितौ हस्ताक्षरितवन्तौ।
एते परियोजने चिनाबनद्यां ६२०० कोटिरुप्यकाणाम् अनुमानितव्ययेन
कार्यान्विते भविष्यत:। अपि च प्रायः ५,००० प्रत्यक्ष-परोक्ष-जीविकाया: अवसराः सृज्यन्ते । ज्ञापनपत्रानुसारं तेलङ्गाना-सर्वकारेण २६ कोटिरूप्यकाणि अग्रिम-प्रीमियमरूपेण दत्तानि सन्ति तथा च एतासां परियोजनानां आरम्भानन्तरं हिमाचलप्रदेशाय प्रथम-१२ वर्षेषु कुल-विद्युत्-उत्पादनस्य १२ प्रतिशतं, आगामि-१८ वर्षेभ्यः १८ प्रतिशतं, विगत-दशवर्षेभ्यः ३० प्रतिशतं च निःशुल्कं प्रदत्तं भविष्यति ४० वर्षाणां अवधिः यदा समाप्ता भविष्यति ततः परं तेलङ्गाना-सर्वकारः एते परियोजने हिमाचलप्रदेशाय समर्पयिष्यति । तेलङ्गाना-सर्वकारः एतयोः परियोजनयोः व्ययस्य १.५ प्रतिशतं स्थानीयक्षेत्रविकासनिधिरूपेण, व्ययस्य एकप्रतिशतं च क्षेत्राय निःशुल्कविद्युत्प्रदानार्थं व्यययिष्यति। एताभ्य: परियोजनाभ्य: प्रभावितानां परिवाराणां कृते १० वर्षाणि यावत् प्रतिमासं १०० यूनिट् इत्यस्य समान: आर्थिकलाभः प्रदत्तः भविष्यति।
अस्मिन् अवसरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः तेलङ्गाना-देशस्य उपमुख्यमन्त्री भाटीविक्रमारकामालु-महोदयस्य स्वागतं कुर्वन् उक्तवान् यत्, द्वयोः राज्ययोः मध्ये एषा सहभागिता नवीकरणीय ऊर्जाक्षेत्रे अन्ताराज्यसहकार्यस्य नूतनयुगस्य आरम्भः अस्ति। मुख्यमन्त्री तेलङ्गाना-सर्वकारं विद्युत्-बैङ्किङ्ग-व्यापार-क्षेत्रे सहकार्यस्य नूतनानां सम्भावनानां अन्वेषणाय आमन्त्रितवान् । सः अवदत् यत् राज्यसर्वकारः जलविद्युत्परियोजनाभ्यः हिमाचलजनानाम् अधिकतमं लाभं प्रदातुं तथा च राज्यस्य संसाधनानाम् रक्षणाय प्रतिबद्धः अस्ति। सः अवदत् यत् राज्यसर्वकारः तेलङ्गानासर्वकाराय द्वयोः परियोजनयोः स्थापनायां पूर्णसहकार्यं करिष्यति येन निर्धारितसमयान्तरे तेषां निर्माणं सुनिश्चितं कर्तुं शक्यते। एषा संधि: उभयोः सर्वकारयोः कृते लाभप्रदः भविष्यति।
मुख्यमन्त्री उक्तवान् यत् वर्तमानराज्यसर्वकारः कस्यापि परिस्थितौ राज्यस्य संसाधनानाम् लुण्ठनं न सहते। जलसम्पदः राज्यस्य अमूल्यं सम्पत्तिः अस्ति तथा च राज्यसर्वकारः विद्युत्क्षेत्रे बृहत्परिष्कारं कुर्वन् अस्ति येन हिमाचलप्रदेशः स्वनिर्भरराज्यं भवितुम् अर्हति। सः अवदत् यत् अधुना यावत् राज्ये ११,५०० मेगावाट् नवीकरणीय ऊर्जायाः उपयोगः कृतः अस्ति किन्तु तस्य अधिकांशः लाभः केन्द्रीयसार्वजनिकक्षेत्रस्य उपक्रमेभ्यः गतः। सः अवदत् यत् अस्माकं सर्वकारः एतां स्थितिं परिवर्तयितुं दृढनिश्चयः अस्ति, राज्यस्य जनानां आर्थिकसमृद्ध्यर्थं राज्यस्य जलसम्पदां उपयोगं सुनिश्चितं करिष्यति।
तेलङ्गानाप्रान्तस्य उपमुख्यमन्त्री मालुः अवदत् यत् तेलङ्गाना-सर्वकारः वर्धमानं ऊर्जा-याचनां पूरयितुं, उभयोः राज्ययोः ऊर्जा-सुरक्षां च सुनिश्चित्य प्रतिबद्धतया सह कार्यं कुर्वन् अस्ति। सः अवदत् यत् एतत् ज्ञापनपत्रं राज्यस्य ऊर्जास्रोतसां विविधतां कर्तुं तथा च ‘तेलाङ्गानां स्वच्छ-हरित- ऊर्जानीतिः २०२५’ इत्यस्य अन्तर्गतं पर्यावरणस्य स्थायित्वं सुनिश्चित्य अस्माकं प्रतिबद्धतां प्रतिबिम्बितं करोति। भाटीविक्रामारका मालुः उक्तवान् यत् राज्यसर्वकारः नवीकरणीय ऊर्जाक्षेत्रे स्वस्य भागं वर्धयितुं निरन्तरं प्रयत्नान् कुर्वन् अस्ति तथा च एषः सहमति: ऊर्जाक्षेत्रे अन्ताराज्यसहकार्यस्य महत्त्वं प्रतिबिम्बितं करोति।