स्थानान्तरणम् : न हृतः शिक्षाविभागे स्थानान्तरणप्रतिबन्धः, शिक्षामन्त्री निर्देशं दत्तवान्, केवलम् एतानि स्थानान्तरणानि भविष्यन्ति
हिमसंस्कृतवार्ताः। हिमाचलस्य शिक्षाविभागे नूतनसत्रस्य आरम्भस्य अनन्तरम् अपि स्थानान्तरणप्रतिबन्धः न हृतः भविष्यति। विभागः नूतनसत्रे अपि केवलं आवश्यकता आधारितं स्थानान्तरणं करिष्यति। एते निर्देशाः शुक्रवासरे प्राथमिक-उच्चशिक्षाविभागस्य समीक्षासभायां शिक्षामन्त्री रोहितठाकुरेन दत्ताः। एषा सभा राज्यसचिवालयस्य सम्मेलनभवने कतिपयानि घण्टानि यावत् अभवत् । अस्मिन् सर्वेषु लम्बितविषयेषु चर्चा कृता, बजटसत्रात् पूर्वं मन्त्रिमण्डलं प्रति प्रेषणीयाः विषयाः च विचारिताः। नूतने शैक्षणिकसत्रे अपि शिक्षकस्थानान्तरणं परिहृतं भविष्यति इति शिक्षामन्त्री अवदत्। परन्तु युक्तिकरणस्य समेकनस्य च अन्तर्गतं स्थानान्तरणं भविष्यति। सभायां निर्णयः अभवत् यत् पञ्च डिग्री महाविद्यालयाः ये अकार्यकराः अभवन् तथा च अन्येषां १६ डिग्री महाविद्यालयानाम् पिहितीकरणसम्बद्धः विषयः यस्य प्रवेशः १०० तः न्यूनः अस्ति। तथैव वरिष्ठमाध्यमिकविद्यालयाः येषु २५ तः न्यूनाः प्रवेशाः सन्ति अथवा येषु विषयेषु प्रवेशः एकाङ्के भवति तेषु विषयेषु अपि पिहितं कर्तुं शक्यते। एतदर्थं शिक्षामन्त्री शिक्षकसंवर्गानुसारं सूचीं निर्मातुम् आह। एषः सम्पूर्णः विषयः केवलं मन्त्रिमण्डलस्य सभायां प्रेषितः भविष्यति। मन्त्रिणा शिक्षानिदेशालयाय निर्देशः दत्तः यत् मन्त्रिमण्डलेन अनुमोदितानि २८०० पदानि आयोगनियुक्तिनि अधुना एकसप्ताहस्य अन्तः राज्यचयनआयोगाय प्रेषयितव्यानि। एतानि पदानि जेबीटी, टीजीटी, सी एण्ड वी शिक्षकानां सन्ति ये एसएमसी एलडीआर कोटाकारणात् भर्तीनियमेषु परिवर्तनस्य कारणेन निरुद्धाः आसन्। इदानीं नूतननियमानां सूचना प्राप्ता, एताः नियुक्तिः नियमाः शीघ्रमेव राज्यचयायोगाय प्रेषयितुं प्रार्थिताः। अस्मिन् सत्रे विद्यालयानां महाविद्यालयानाञ्च पृथक् पृथक् शिक्षानिदेशालयानां निर्माणस्य विषये अपि चर्चा अभवत् । अध्यापनसंवर्गात् आगताः अधिकारिणः सभायां अस्य प्रस्तावस्य विरोधं कृतवन्तः परन्तु अधिकारिणः अस्य प्रस्तावस्य पक्षे सन्ति । अस्मिन् सन्दर्भे धर्मशालायां मन्त्रिमण्डलस्य समक्षं पूर्वमेव प्रस्तुतिः कृता अस्ति, अधुना प्रकरणं केवलं निर्णयार्थं मन्त्रिमण्डलं प्रति गमिष्यति।