संस्कृतसम्भाषणं वास्तविकं कुंभ: – कृष्णकुमारतिवारी
वार्ताहर: – जगदीश डाभी
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिते आन्लाइनसंस्कृतसम्भाषणवर्गे वसन्तमासिकप्रेरणसत्रस्य आयोजनं कृतम्, यस्मिन् श्रीकृष्णपाण्डेयउत्तरविद्यालये बस्तीनगरस्य संस्कृतसहायकप्रोफेसरः कृष्णकुमारतिवारी मुख्यवक्तृरूपेण सम्बोधितवान्। प्रेरकसम्बोधने संस्कृतस्य महत्त्वं रेखांकयन् वक्ता अवदत् यत् संस्कृतं केवलं भाषा न अपितु विश्वभ्रातृत्वस्य भावस्य जागरणस्य माध्यमम् अस्ति। मनः-आत्मनः परिष्कारः इति आहूय जगतः विकासे संस्कृतस्य विशेषं स्थानं वर्तते इति उक्तवान्। संस्थानस्य प्रशन्सां कुर्वन् सः अवदत् यत् न केवलं भारते अपितु विदेशेषु अपि विभिन्नसंस्थाभिः संस्कृतभाषायाः प्रचारार्थं अथकप्रयत्नाः क्रियन्ते, यस्मिन् एषा संस्था श्रेष्ठासु संस्थासु अन्यतमा अस्ति।
संस्थां प्रशंसन् सः अवदत् यत् संस्थायाः सञ्चालितानां सर्वासु योजनासु एषा एव सर्वोत्तमा योजना अस्ति। सः संस्कृतशिक्षकान् संस्कृतशैल्या एव भाषां पाठयितुं आह्वयत् ।
छात्र: हिमांशु: राजः च माँ सरस्वतीं स्तुतिं कृत्वा सत्रस्य आरम्भं कृतवान्। संस्थानगीतिका अंजलि: गीतवती,सुनन्दः प्रदीपः च स्वस्य कक्षायाः अनुभवान् साझां कृतवन्तौ। शोभा, विमला, रञ्जना इत्यनेन संस्कृतमाध्यमेन पहेलीवचनं प्रस्तुतम्। प्रशिक्षु: गायत्री सुमधुरवसन्तगीतानि गायन् वातावरणं संस्कृतं कृतवान् । संस्था समन्वयक: दिव्यरञ्जन: अतिथि: परिचयं, स्वागतभाषणम् एवं इतिवृत्ति प्रस्तुतम्। कार्यक्रमस्य कुशलतापूर्वक संचालनं प्रशिक्षिका मीना, धन्यवादज्ञापनं पूजा बाजपेयी, सत्रसञ्चालनं महेन्द्रमिश्र:, एवं शान्तिमन्त्र दीपमाला कृतवती। उक्त कार्यक्रमे संस्था निदेशक विनयश्रीवास्तव:, योजना प्रभारी भगवानसिंहचौहान:, शिक्षणप्रमुख: सुधिष्ठकुमारमिश्र:, समन्वयकगण: धीरजमैथाणी, राधा शर्मा, अनिलगौतम:, संस्था प्रशिक्षक: विष्णुपाठक:, अनिता पाण्डेय:, आदि संस्कृतप्रेमी उपस्थिता: सन्ति।