प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्
प्रधानमन्त्री नरेन्द्रमोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरम् आगतः, यत्र वायुसेनास्थानके वाटरक्लूफ् इत्यत्र तस्य भव्यं स्वागतं कृतम्। सामाजिकमाध्यमेषु एकस्मिन् सन्देशमध्ये प्रधानमन्त्रिणा उक्तं यत् सः वैश्विकविषयेषु विश्वनेतृभिः सह सार्थकचर्चाम् अपेक्षते। सः अवदत् यत् भारतं त्रिदिवसीयशिखरसम्मेलने सहकार्यं सुदृढं कर्तुं, विकासप्राथमिकतानां उन्नतिं कर्तुं, सर्वेषां कृते उत्तमं भविष्यं सुनिश्चित्य च केन्द्रीक्रियते। जोहान्सबर्ग्-नगरस्य सैण्डटन-सन्-इत्यत्र आगत्य दक्षिण-आफ्रिका-देशे निवसन्तः भारतीय-समुदायस्य सदस्याः मोदी-महोदयस्य पारम्परिक-नृत्य-प्रदर्शनेन स्वागतं कृतवन्तः। यदा एते प्रवासिनः तस्य स्वागताय समागताः आसन् तदा प्रधानमन्त्रिणः कृते उच्चैः जपैः आयोजनस्थलं प्रतिध्वनितम् । अस्मिन् अवसरे मोदीमहोदयः भारतीयप्रवासीभिः सह अपि संवादं कृतवान् ।
प्रधानमन्त्री त्रिदिवसीयस्य शिखरसम्मेलनस्य सर्वेषु सत्रेषु भागं गृह्णीयात् तथा च वैश्विकदक्षिणस्य चिन्ता, सततविकासः, जलवायुकार्याणि, ऊर्जासंक्रमणं, शासनपरिष्कारं चेत्यादिषु भारतस्य प्रमुखप्राथमिकतानां विषये सम्बोधनं करिष्यति।
प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment

