हिमाचले उद्घटिष्यति कौशल- अकादमी, डिजिटल- विश्वविद्यालयश्च- राजेश: धर्माणी
हिमसंस्कृतवार्ता:- शिमला।
तकनीकीशिक्षामन्त्री राजेशधर्माणी तकनीकीशिक्षाविषये समीक्षासभायाः अध्यक्षतां कुर्वन् राज्यस्य युनः नवीनविचारैः ऊर्जाभिः च परिपूर्णाः इति उक्तवान्। उद्यमशीलतां प्रति युनां आकर्षणार्थं उद्योगविभागस्य सहकारेण विभिन्नेषु तकनीकीसंस्थानेषु उद्यमशीलताकार्यक्रमानाम् आयोजनं भविष्यति। कार्यक्रमस्य अन्तर्गतं युनां नेतृत्वगुणानां विकासाय, स्वस्य नवीनतानां साकारीकरणाय च अवसराः प्रदत्ताः भविष्यन्ति। अस्मिन् प्रयासे उद्योगविशेषज्ञाः सम्मिलिताः भविष्यन्ति। हिमुडा इत्यस्य सहकारेण प्रशिक्षणकार्यक्रमाः अपि आयोजिताः भविष्यन्ति।
राजेशधर्माणी इत्यनेन उक्तं यत् राज्ये सूक्ष्मं, लघु, स्टार्टअप च पारिस्थितिकीतन्त्रं विकसितं भवति। राज्यसर्वकारस्य विभिन्नयोजनाभिः युनां स्टार्टअप- संस्थानां प्रचारः क्रियते। सः अपि अवदत् यत् युनां उद्यमस्थापनार्थं प्रोत्साहयितुं विभिन्नैः उद्योगसङ्घैः सह समन्वयः स्थापितः अस्ति। सः अवदत् यत् सौन्दर्य- कल्याण- फैशन- उद्योगानां वर्तमानविस्तारं दृष्ट्वा देशस्य प्रमुखैः परिचयै: सह समन्वयः स्थापितः यत् युनः एतेषु उद्योगेषु आकर्षयन्ति, अस्मिन् क्षेत्रे युनः प्रशिक्षिताः सन्ति। आधुनिकावश्यकता: मनसि कृत्वा पाठ्यक्रमाः विकसिताः सन्ति। प्राविधिकशिक्षामन्त्री उक्तवान् यत् हिमाचलप्रदेशसदृशे प्राकृतिकविपद: दुर्बले राज्ये आपदाप्रबन्धनस्य महत्त्वं महत्त्वपूर्णम् अस्ति। अस्य आलोके छात्राणां कृते राज्यस्य औद्योगिक- प्रशिक्षणसंस्थासु, बहुतकनीकी, अभियांत्रिकीसंस्थासु आपदाप्रबन्धनस्य व्यावहारिकप्रशिक्षणं प्रदत्तं भविष्यति, येन ते आपदाप्रबन्धनस्य व्यावहारिकज्ञानेन सुसज्जिताः भविष्यन्ति। अङ्कीययुगे राज्यस्य युनां कृते राज्ये कौशल- अकादमी, डिजिटल-विश्वविद्यालयः च स्थापितः भविष्यति इति अपि सः अवदत् सभायां तकनीकी शिक्षासचिव: संदीपकदम:, तकनीकी- शिक्षानिदेशक: अक्षयसूद:, अन्ये वरिष्ठाधिकारिण: च उपस्थिता अभवन्।

