संस्कृतसप्ताहः – परम्परायाः पुनरुद्धारः, राष्ट्रचेतनायाः नवोदयः
डा. रणजीत कुमार तिवारी, सहाचार्योऽध्यक्षश्च, संस्कृतसर्वदर्शनविभाग:
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालय:, नलबारी, असम:
संस्कृतभाषा भारतस्य आत्मा अस्ति । एषा केवलं वाणी न, अपि तु भारतस्य प्राचीनतमसंस्कृतेः, चिन्तनपरम्परायाः, तथा आध्यात्मिकतत्त्वज्ञानस्य सजीवप्रतिनिधिस्वरूपा वर्तते । अस्या: भाषायाः माध्यमेन एव भारतस्य अखिलवैदिकसाहित्यम्, उपनिषद्सिद्धान्ताः, पुराणप्रबन्धाः, धर्मशास्त्राणि, स्मृतिग्रन्थाः च सम्यग् रचितानि । न केवलं धार्मिकदृष्ट्या, अपि तु सांस्कृतिकदृष्ट्या, भाषिकदृष्ट्या, ऐतिहासिकदृष्ट्या च संस्कृतं भारतवर्षस्य बौद्धिकजीवनस्य मूलदण्डरूपेण प्रतिष्ठितम् ।
एषा चेतनायाः भाषा । अस्याः माध्यमेन न केवलम् आध्यात्मिकतत्त्वं प्रतिपाद्यते, अपि तु यथार्थजीवनस्य मार्गदर्शनम् अपि लभ्यते। संस्कृतभाषा दिव्यचिन्तनस्य स्वरूपं वहति यत्र ऋषयः, मुनयः च तत्त्वविचारं कृत्वा, जीवनस्य सर्वोच्चमूल्यनिर्णयम् अकुर्वन्। भारतीयऋषिपरम्पराया अमूल्यं ज्ञानं, विशुद्धं विज्ञानं, चिरस्थायिनी नैतिकदृष्टिः च संस्कृताध्ययनेनैव प्राप्तुं शक्यते।
यदा वयं वेद-उपनिषद्-रामायण-महाभारतादिमहाकाव्यानि पुराणानि, दर्शनानि च पश्यामः, तदा ज्ञायते यत् एतेषु सर्वेषु ग्रन्थेषु संस्कृतभाषाया अद्भुतं योगदानं विद्यते। न केवलम् इतिहासे, अपि तु अद्यतनसमाजे अपि संस्कृतं तत्त्वचिन्तनस्य, मूल्यनिर्माणस्य, तथा मानवीयसम्बन्धानां च सशक्तं साधनं भवति।
संस्कृतसप्ताहस्य आयोजनं प्रतिवर्षं श्रावणमासस्य पूर्णिमायाः पूर्ववर्तिनि त्रीणि दिनानि अनन्तरवर्तिनि च त्रीणि दिनानि सम्मिल्य राष्ट्रीयस्तरे विधीयते। श्रावणपूर्णिमा, या रक्षाबन्धनदिनरूपेण प्रसिद्धा, संस्कृतदिवसस्य रूपेण अपि विशेषतः आचर्यते। एषः सप्ताहः सामान्यतः तस्यैव पूर्णिमायाः साप्ताहिके काले आयोज्यते, यत्र संस्कृतभाषायाः गौरवम्, वैज्ञानिकता च समाजे जागृत्य विविधा: कार्यक्रमा: प्रचलन्ति। एतेन सप्ताहेन विद्यालयादारभ्य विश्वविद्यालयपर्यन्तम्, संस्कृतसंस्थाभिः सह संयुक्तरूपेण च कार्यक्रमाः आयोज्यन्ते। भारतसर्वकारेण अपि संस्कृतविभागस्य मार्दवेन एषः उत्सवः समर्थनं लभते। वर्षे 2025 तमे, संस्कृतसप्ताहः 6 अगस्ततः 12 अगस्तपर्यन्तम् आयोज्यते।
एषः सप्ताहः केवलं भाषायाः महत्त्वं स्मारयति इति न, अपि तु सांस्कृतिकस्वाभिमानस्य जागरणम्, राष्ट्रचेतनायाः पोषणम्, चिरन्तनज्ञानपरम्परायाः पुनरावलोकनं च करोति। ‘संस्कृतसप्ताहः’ इत्येतत् सप्ताहव्याप्यायोजनं न केवलं सांस्कृतिकपरम्परायाः संवर्धनाय आयोज्यते, अपि तु एषः एकः सामूहिकः प्रयासः अस्ति यस्य लक्ष्यम् अस्ति एतस्य अमूल्यं ज्ञानकोशं समाजे पुनः प्रतिष्ठापनम्, बालकानां मनसि संस्कृतभाषां प्रति जिज्ञासां जागरणम्, युवसमाजे गर्वबोधं निर्माणम्, प्रौढेषु पुनः अभिमानसृजनं च ।
संस्कृतसप्ताहस्य आयोजनं एकं जागरणम् अस्ति यत्र राष्ट्रं स्वस्य मूलपरम्परायाम् अधिष्ठाय पुनः आत्मसम्बोधनं करोति। अस्मिन् सप्ताहे आयोज्यमानानि विविधकार्यक्रमा: यथा- भाषणानि, नाट्यानि, श्लोकपाठः, निबन्धलेखनम्, गीतनृत्यादिकं केवलम् एकस्य उत्सवरूपेण न, अपि तु शिक्षायाः, संस्कारस्य च राष्ट्रचेतनायाः पोषणाय आयोज्यन्ते।
संस्कृतसप्ताहः तु एकम् अमूल्यम् अवसरं वर्तते यः संस्कृतभाषायाः, संस्कृतिपरम्परायाः च पुनरुद्धाराय समर्प्यते। एषः प्रयासः न केवलं भूतकालस्य स्मरणम्, अपि तु भविष्यनिर्माणस्य दिशम् अपि प्रदर्शयति। संस्कृतभाषा यद्यपि प्राचीनास्ति, तस्य उपयोगिता, तस्य आवश्यकता तस्य चेतना च अद्यापि जीवति, वर्धते च।
आधुनिकसन्दर्भे सामाजिकं योगदानम्
आधुनिके युगे विज्ञानप्रौद्योगिकप्रधानव्यवस्थायामपि संस्कृतभाषायाः स्थानं नवतया परिगण्यते। भाषावैज्ञानिकाः, संगणकवैज्ञानिकाः च अस्याः व्याकरणसमृद्धिम्, धातुसंरचनायाः तार्किकतां च प्रशंसन्ति । कम्प्युटरविज्ञानम्, कृत्रिमबुद्धिमत्ता, भाषाविज्ञानं च इत्येतेषु क्षेत्रेषु अपि संस्कृतभाषा विशेषरूपेण मान्यतां प्राप्तवती।
संस्कृतसप्ताहस्य आयोजनं समाजे अपि पुनः जिज्ञासां जागरयति —सांस्कृतिकस्वाभिमानस्य जागरणम्
भाषायाः वैज्ञानिकत्वे विश्वासः एकत्वबुद्धेः पोषणम् भारतस्य ज्ञानपरम्परायाः पुनरावलोकनम् च
एवं सामाजिकदृष्ट्या अपि एषः सप्ताहः न केवलं भाषायाः जीवन्ततां रक्षति, अपि तु राष्ट्रीयचेतनायाः पुनः प्रज्वलनं करोति। संस्कृतसप्ताहस्य आयोजनं केवलं उत्सवः न, अपि तु संस्कृतभाषायाः नवोत्थानस्य चिह्नम् अस्ति। एषः सप्ताहः स्मारयति यत् यद्यपि भाषा पुरातना अस्ति, तस्या चेतना नूतनसृष्टौ अपि नूतनान् सन्देशान् दातुं समर्था अस्ति। अस्मिन् युगे संस्कृतं केवलं पठनविषयः न, अपि तु सांस्कृतिक-राष्ट्रनिर्माणे एकं सशक्तं साधनं भवति।
भाषावैज्ञानिकाः संस्कृतस्य धातुप्रणालीम्, व्याकरणनियमस्य सूक्ष्मता-तार्किकतां च विशेषतया प्रशंसन्ति। संगणकज्ञाः च विश्वासं कुर्वन्ति यत् — संस्कृतं machine-friendly भाषा अस्ति, या संगणकविश्लेषणाय तथा कृत्रिमबुद्धेः प्रशिक्षणाय अत्युत्तमा अस्ति। एवम् एषा भाषा अतीतानां केवलं स्मृतिग्रन्थरूपेण न, अपितु भविष्येऽपि नवविज्ञानविकासस्य आधारभूततत्त्वरूपेण चिन्त्यते। संस्कृतसप्ताहस्य आयोजनं समाजे बहुविधं सामाजिकं योगदानं ददाति। एषः सप्ताहः समाजे पुनरपि संस्कृतभाषायाः विषये जिज्ञासां जागरयति, भावनात्मकसम्बन्धं दृढं करोति च।
विशिष्टं सामाजिकं योगदानम्—
• सांस्कृतिकस्वाभिमानस्य जागरणम् — यदा जना: ज्ञात्वा स्वस्य भाषायाः गौरवम् अनुभवन्ति, तदा ते राष्ट्रे अभिमानम् अनुभवन्ति।
• भाषायाः वैज्ञानिकत्वे विश्वासः — संस्कृतं केवलं प्रार्थनायाः भाषा न, अपि तु तार्किक-नैसर्गिक-व्यवस्थितभाषा अस्ति इति जनानां बोधः भवति।
• एकत्वबुद्धेः पोषणम् — राष्ट्रे बहुभाषाप्रयोगेऽपि संस्कृतं सामाजिकैक्यस्य आधारमिव दृश्यते, या सम्पूर्णभारतस्य बौद्धिक-धार्मिक-नैतिकैक्यं बोधयति।
• ज्ञानपरम्परायाः पुनरावलोकनम् — संस्कृतभाषायाः माध्यमेन भारतस्य ऋषि-प्रज्ञापरम्परायाः चिन्तनं पुनः समाजे प्रतिध्वनितं भवति।
एवं दृष्ट्वा ज्ञायते यत् — एषः सप्ताहः न केवलं भाषायाः वर्चस्वं रक्षति, अपितु राष्ट्रचेतनायाः पुनः प्रज्वलनम्, संस्कारसंवर्धनं सांस्कृतिकनवजीवनं चापि करोति।
उपसंहारः
संस्कृतसप्ताहस्य आयोजनं केवलम् उत्सवमात्रं न, अपि तु अस्याः देववाङ्मयस्य जागरणम्, अस्याः परम्परायाः पुनः प्रतिष्ठा, तथा च राष्ट्रनिर्माणे अस्याः सहभागित्वस्य उद्घोषणम् अपि अस्ति। एषः सप्ताहः स्मारयति यत् यद्यपि भाषा पुरातना अस्ति, तथापि तस्या: चेतना, तस्याः सजीवता च अद्यापि वर्तते, नूतनसन्देशान् दातुम्, भविष्यं निर्मातुं च सामर्थ्यमद्यापि वर्तते । अतः संस्कृतसप्ताहः न केवलं भाषापरम्परायाः यशोगीतम्, अपि तु भावीभारताय दत्तं चिरकालसम्मिलितं प्रेरणामन्त्रः अस्ति ।