कोऽपि विश्वनेता भारतम् ऑपरेशन सिन्दूरं स्थगितुं न आह-लोकसभायां प्रधानमन्त्री
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् कोऽपि विश्वनेता भारतम् ऑपरेशन सिन्दूरं स्थगितुं न आह। पाकिस्तानेन सह युद्धविरामसन्धिः अमेरिका देशस्य प्रभावेन सह अभवत् इत्यस्य विपक्षस्य आरोपानाम् अन्तरे मोदीमहोदयस्य एतत् लोकसभायां प्रत्युत्तरम् आगतम। सः अवदत् यत् पाकिस्तानमेव भारतं सिन्दूर-कार्यक्रमं स्थगयितुं आग्रहं कृतवान्, इतः परं तत् ग्रहीतुं न शक्नोति इति च अवदत्। मोदीमहोदयः अवदत् यत् अमेरिकायाः उपराष्ट्रपतिना सह वार्तायां भारतेन स्वस्थानं स्पष्टं कृतम् यत् यदि पाकिस्तानदेशः आक्रमणं करोति तर्हि भारतं महता आक्रमणेन प्रतिकारं करिष्यति। लोकसभायां सिन्दूर-कार्यक्रमस्य विषये विशेषचर्चायां प्रतिक्रियारूपेण प्रधानमन्त्रिणा उक्तं यत् भारतेन अस्य अभियानस्य समये पाकिस्ताने आतङ्कवादशिबिराणि नष्टानि। सः अवदत् यत् पहलगाम-आतङ्क-आक्रमणस्य अनन्तरं भारतेन पाकिस्तान-देशाय उपयुक्तं उत्तरं दत्तम्, भारतीयसशस्त्रसेना च केवलं २२ निमेषेषु एव २२ तमे दिनाङ्के आतङ्क-आक्रमणस्य प्रतिकारं कृतवान्। सः प्रतिपादितवान् यत् भारतेन विश्वाय दर्शितं यत् पाकिस्तानस्य परमाणुभयस्य कृते सः न वशीभवति इति। प्रधानमन्त्रिणा उक्तं यत् सिन्दूर-कार्यक्रमस्य माध्यमेन भारतेन स्पष्टं कृतं यत् यदि भारते आतङ्कवादीनां आक्रमणं भवति तर्हि सः स्वकीयेन प्रकारेण प्रतिक्रियां दास्यति।
मोदीमहोदयः अवदत् यत् सिन्दूर-कार्यक्रमस्य समये आत्मनिर्भरभारतस्य शक्तिः विश्वेन दृष्टा, भारते निर्मिताः ड्रोन्-क्षेपणास्त्राः च पाकिस्तानस्य शस्त्राणां गोलाबारूदानां च क्षमतां प्रकटयन्ति। सः अवदत् यत् सिन्दूर-कार्यक्रमस्य समये देशस्य सैनिकाः योजनाकृतं अभियानं योजनया कृतवन्तः, पाकिस्तानदेशः तत् रोधयितुं असमर्थः अभवत्। सः अवदत् यत् अस्मिन् कार्ये पाकिस्तानस्य विमानस्थानकानाम्, सम्पत्तिनां च महती क्षतिः अभवत्। प्रधानमन्त्रिणा काङ्ग्रेसपक्षे आप्रेशनसिन्दूरविषये देशस्य समर्थनं न कृतम् इति आरोपः कृतः ।
कोऽपि विश्वनेता भारतम् ऑपरेशन सिन्दूरं स्थगितुं न आह-लोकसभायां प्रधानमन्त्री

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment