सुरेशबोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः
हिमसंस्कृतवार्ताः केलाङ्गः। सुरेश बोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः, कमला महिलासमन्वयिका च अभवत्
कुल्लू – हिमाचल शासकीय संस्कृत शिक्षक परिषद् जिला लहौल-स्पितेः त्रिवार्षिक निर्वाचनप्रक्रियायाः निर्वाचनाधिकारी श्री शान्ताकुमारः पर्यवेक्षकः श्री लोकपालस्य च पर्यवेक्षणे सम्पन्ना। अस्मिन्नावसरे राज्य अध्यक्षः डॉ. मनोजशैलः विशेषरूपेण उपस्थितः जातः |
निर्वाचनप्रक्रियायाः कालखण्डे निम्नलिखितपदाधिकारिणः चयनिताः :
– सुरेश बोध – शासकीय उच्च विद्यालय मूरिंग जिला अध्यक्ष निर्वाचित।
– चिन सिंह – शासकीय वरिष्ठ माध्यमिक विद्यालय सलग्रान महासचिव निर्वाचित हुआ।
– नेहा – शासकीय माध्यमिक विद्यालय जहलमा वित्त सचिव निर्वाचित।
– श्रीमती कमला – शासकीय वरिष्ठ माध्यमिक विद्यालय सिस्सु महिला समन्वयक निर्वाचित हुए।
नवनिर्वाचितपदाधिकारिणः अवशिष्टकार्यकारिणीविस्तारार्थं अधिकृताः सन्ति। ते शीघ्रमेव कार्यकारिणीयाः विस्तारं करिष्यन्ति, परिषदः कार्यं च अग्रे गमिष्यन्ति इति निर्णयः कृतः अस्ति।
निर्वाचनपदाधिकारिणा उक्तं यत् परिषदः कार्यम् अग्रे नेतुम्, संस्कृतशिक्षायाः प्रवर्धने च नवनिर्वाचिताः पदाधिकारिणः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति अस्माकं विश्वासः अस्ति।
सुरेशबोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment