India – Pak war : भारतीयसशस्त्रसेनया पाकिस्तानस्य क्षेपणास्त्र-ड्रोन्-आक्रमणानि विफलानि कृतानि
हिमसंस्कृतवार्ता:।
भारतीयसशस्त्रसेनया गुरुवासरे जम्मू, पठानकोट:, उधमपुरम् इत्यादिषु सैन्यस्थानकेषु पाकिस्तानस्य क्षेपणास्त्र-ड्रोन्-आक्रमणानि विफलानि कृतानि । तस्मिन् एव काले भारतेन तत्क्षणं प्रतिकारं कृत्वा पाकिस्तानाय उपयुक्तं उत्तरं दत्तम् । भारतेन पाकिस्तानस्य केचन युद्धविमानानि पातितानि। भारतस्य तिस्र: अपि सेनाः पाकिस्तानविरुद्धं मोर्चाम् उद्घाटितवत्य:। INS विक्रान्तः अपि सक्रियः अस्ति । भारतस्य प्रबलप्रतिक्रमणानन्तरं सम्पूर्णे पाकिस्ताने तालाबन्दी स्थापिता अस्ति। अनेकनगरेषु आपत्कालीनस्थितयः सन्ति ।
भारतस्य विदेशमन्त्री एस.जयशङ्करः गुरुवासरे रात्रौ अमेरिकासहितस्य अनेकदेशेभ्यः स्वसमकक्षैः सह भाषितवान्। अस्मिन् काले सः पाकिस्तानस्य कस्यापि उत्तेजकप्रयासस्य दृढतया प्रतिकारार्थं भारतस्य दृढनिश्चयस्य उपरि बलं दत्तवान् । अमेरिकीविदेशसचिवः मार्को रुबियो इत्यनेन सह वार्तायां विदेशमन्त्री जयशङ्करः आतङ्कवादविरुद्धयुद्धे भारतेन सह कार्यं कर्तुं वाशिङ्गटनस्य प्रतिबद्धतायाः प्रशंसाम् अकरोत्। सः वार्तानां अनन्तरं सामाजिकमाध्यममञ्चे एक्स (X) इत्यत्र ‘सीमापार-आतङ्कवादस्य विषये भारतस्य लक्षित-सन्तुलित-प्रतिक्रियायाः रेखांकनम्’ इति उल्लेखं कृतवान् । विवादान् वर्धयितुं यत्किमपि प्रयासः भवति तस्य दृढतया प्रतिकारः भविष्यति।’ इदानीं रुबियो विवादस्य तत्क्षणं न्यूनीकरणस्य आवश्यकतायाः उपरि बलं दत्त्वा भारतस्य पाकिस्तानस्य च प्रत्यक्षसंवादस्य कृते अमेरिकीसमर्थनं प्रकटितवान्। एतेन सह संचारस्य उन्नयनार्थं निरन्तरं प्रयत्नाः अपि प्रोत्साहिताः आसन्।