हिमाचलम्- पंचायताभिलेखे पशूनां पञ्जीकरणमपि आवश्यकम्
अधुना हिमाचलप्रदेशे ई-ग्रामस्वराजस्य ऑनलाइन-पटले ई-परिवारसहितं प्रत्येकं परिवारस्य दुग्ध-पशूनां ऑनलाइन-पञ्जीकरणं भविष्यति। 22 अप्रैलतः राज्यस्य सर्वेषु 3615 पंचायतेषु द्वारे द्वारे पञ्जीकरणं आरभ्यते, यस्मिन् परिवारेभ्यः आधारस्य ई-केवाईसी, राशनप्रपत्रं च पटले पञ्जीकृतं प्राप्स्यति, तथा च दुग्धपशूनां स्टिकसङ्ख्या अपि पञ्जीकृता भविष्यति, येन पशूनां कृते सर्वकारेण योजनां निर्मातुं तेषां कार्यान्वयनेन च सम्बद्धाः सर्वाः प्रदत्ता: रोगेभ्यः रक्षणेण सह, अन्तर्जाले उपलब्धाः भविष्यन्ति। तदर्थं हिमाचलप्रदेशस्य पंचायतीराजविभागेन सम्पूर्णे राज्ये पंचायतसचिवेभ्यः प्रशिक्षणं प्रदत्तम् अस्ति। राज्यसर्वकारेण विभागेन च २० मेपर्यन्तं राज्ये ३६०० तः अधिकेषु पंचायतेषु द्वारे द्वारे पञ्जीकरणस्य लक्ष्यं निर्धारितम् अस्ति।
अधुना पंचायतराजविभागेन परिवारपञ्जिकायाः अद्यतनीकरणाय सज्जीकृते प्रारूपे अन्यः स्तम्भः योजितः अस्ति। अधुना, कस्य दुग्ध-उत्पादकस्य गृहस्थ पशोः स्वामित्वं कस्य कुटुम्बस्य कस्मिन् पंचायते अस्ति इति अपि प्रवेशः भविष्यति। राज्ये कति पालितः पशवः सन्ति, ते काः प्रजातयः सन्ति इति विषये सटीकदत्तांशः अपि सर्वकाराय विभागाय च अन्तर्जालद्वारा प्राप्स्यति। ग्रामपञ्चायतस्य परिवारपञ्जिकायां परिवारसदस्यानां विवरणेन सह यदि कस्यचित् पालितः पशुः अस्ति तर्हि तस्य विवरणमपि अभिलेखितं भविष्यति। गो, महिषः, बकः, मेषः इत्यादिभिः सह याकाः अपि जनजातियेषु क्षेत्रेषु समाविष्टाः सन्ति । पंचायतसचिवः स्वपञ्चायतस्य द्वारे द्वारे गत्वा ई-स्वराज पटले प्रवेशं करिष्यति।
२० मे यावत् कार्यं सम्पन्नं कर्तुं निर्देशाः
राज्यस्य बृहत्तमस्य मण्डलस्य काङ्गरा इत्यस्य जिलापञ्चायतपदाधिकारी नीलम कटोचः कथयति यत् ग्रामपञ्चायतेषु परिवारपञ्जिकायाः अद्यतनीकरणस्य सङ्गमेन केषु परिवारेषु कति दुग्धोत्पादकाः पालितःजीविनः सन्ति इति विषये अपि नूतनरूपेण प्रविष्टयः क्रियन्ते। अस्य कृते एप्रिल-मासस्य २२ दिनाङ्कात् आरभ्य द्वारे द्वारे पञ्जीकरण-अभियानं प्रचलति ।निदेशालयेन २० मे-मासपर्यन्तं एतत् कार्यं सम्पन्नं कर्तुं निर्देशाः दत्ताः सन्ति ।
हिमाचलम्- पंचायताभिलेखे पशूनां पञ्जीकरणमपि आवश्यकम्

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment