सर्वोच्चन्यायालयेन अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम्
सर्वोच्चन्यायालयेन केन्द्रसर्वकारस्य अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम् एकस्मिन् ऐतिहासिक-निर्णये सर्वोच्चन्यायालयेन…
सिक्किम-राज्यस्य त्रिदिवसीययात्रायां बौद्धधर्मगुरु दलाईलामा
त्रिदिवसीयां सिक्किम-राज्यस्य यात्रायां बौद्धधर्मगुरु दलाईलामा मुख्यमन्त्री प्रेमसिंहतामांगेन कृतम् हार्दं स्वागतम् वार्ताहर: -…
मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री
मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री मध्यप्रदेशस्य नूतनः मुख्यमन्त्री मोहनयादवः भविष्यति। सोमवासरे विधायकदलस्य संगोष्ठ्यां…
विष्णुदेव साय छत्तीसगढ़स्य अग्रिममुख्यमंत्री
विष्णुदेव साय छत्तीसगढ़स्य अग्रिममुख्यमंत्री नवनिर्वाचितानां चतुःपञ्चाशत् विधायकानां संगोष्ठ्यां विधायक-दलस्य नेतृरूपेण चितः। पूर्वकेन्द्रीयमन्त्री…
लालदुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्
क्रोरम- पीपुल्स मूवमेंट इत्यस्य नेता लालवुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्। जेड.पी.एम.…
मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः
भाजपेति दलेन मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय नेतृणां चयनाय विधायक दलैः कृतोपवेशनानां निरीक्षणाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः…
भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री
प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य…
तृतीयं दशकम् उत्तराखण्ड राज्यस्य दशकम्- प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनस्य 2023" इत्यस्य उद्घाटनं कृतं सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य…
प्रधानमन्त्रिणा राष्ट्रस्य वीरसैनिकानाम् साहसस्य, त्यागस्य, कर्तव्यप्रतिबद्धतायाः च प्रशंसा कृता
प्रधानमन्त्री नरेन्द्रमोदी सशस्त्रसेनाध्वजदिवसस्य अवसरे राष्ट्रस्य वीरसैनिकानाम् साहसं, त्यागं, कर्तव्यप्रतिबद्धतां च प्रशंसितवान्। सामाजिकमाध्यमेषु…
गृहमन्त्रालयेन शताधिकाः वंचनकार्ये संलिप्ताः अन्तर्जालपुटकाः प्रतिबन्धिताः
गृहमंत्रालयेन भारतीय- सांगणिक- अपराध- समन्वय- केंद्र- पदक्षेपस्य अंतर्गतं संगठित- निवेश- कार्याधारितायां अंशकालिक-…