ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं…
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान्
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान् हिमसंस्कृतवार्ता: - इरानदेशः बेन्-गुरियोन्-विमानस्थानकं, जैविकसंशोधनकेन्द्राणि, कमांड्-कोरिट्रोल-सौकर्याणि…
अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः…
प्रधानमन्त्रिणा ओडिशायां १८,६०० कोटिरूप्यकाणाणां विकासपरियोजनानाम् उद्धाटनं शिलान्यासश्च कृतः
प्रधानमन्त्रिणा ओडिशायां १८,६०० कोटिरूप्यकाणाणां विकासपरियोजनानाम् उद्धाटनं शिलान्यासश्च कृतः प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन…
शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति अन्ताराष्ट्रिययोगदिवसः
शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति अन्ताराष्ट्रिययोगदिवसः अन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः…
प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान्
प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्रायां जाग्रेबनगरम् संप्राप्तवान् हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्रमोदी क्रोएशियादेशस्य ऐतिहासिकयात्राम्…
१५ दिवसेषु मतदातृणां परिचयपत्राणि मतदातृणां कृते वितरितानि भविष्यन्ति
१५ दिवसेषु मतदातृणां परिचयपत्राणि मतदातृणां कृते वितरितानि भविष्यन्ति हिमसंस्कृतवार्ताः। निर्वाचनआयोगेन बुधवासरे उक्तं…
INS Arnala: भारतीय नौसेना INS Arnala, 2019 प्राप्तवती
INS Arnala: भारतीय नौसेना INS Arnala, 2019 प्राप्तवती भारतीयनौसेनायाः बुधवासरे नूतनं बलं…
सर्वोच्चन्यायालयः – केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन अनुमोदितं चलच्चित्रं प्रदर्शितं भवेत्
सर्वोच्चन्यायालयः - केन्द्रीयचलच्चित्रप्रमाणीकरणमण्डलेन अनुमोदितं चलच्चित्रं प्रदर्शितं भवेत् सर्वोच्चन्यायालयेन गतदिने उक्तं यत् प्रत्येकस्मिन्…
प्रधानमन्त्री उज्ज्वलायोजनायाः अन्तर्गतं देशे अद्यावधि १० कोटि ३३ लक्षं निःशुल्कं एलपीजी-संयोजनं प्रदत्तम्
प्रधानमन्त्री उज्ज्वलायोजनायाः अन्तर्गतं देशे अद्यावधि १० कोटि ३३ लक्षं निःशुल्कं एलपीजी-संयोजनं प्रदत्तम्…