विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः
विप्रेभ्यः कर्मकाण्डप्रक्रियायां वैदिकसाहित्यस्य ज्ञानमपि आवश्यकम्- डॉ.रणजीतकुमारः हिमसंस्कृतवार्ताः। हिमाचलसंस्कृताकादम्याः ज्योतिषकर्मकाण्डप्रशिक्षणशिविरे द्वितीये दिवसे शिविरं…
हिमाचलस्य समाजसेविना डॉ. महिन्द्रशर्मणा वैष्णोदेवीभोजनालयाय एककोटिरुप्यकाणि प्रदत्तानि
हिमाचलस्य समाजसेविना डॉ. महिन्द्रशर्मणा वैष्णोदेवीभोजनालयाय एककोटिरुप्यकाणि प्रदत्तानि हिमसंस्कृतवार्ता:- ऊना। हिमाचलस्य प्रसिद्ध उद्योगपतिः…
कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति
कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति कन्नगी तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य केन्द्रीयभूमिकायाः वैश्यमहिला अस्ति ।…
धारावाहिकं गीताप्रश्नोत्तरम् -६१
धारावाहिकं गीताप्रश्नोत्तरम् -६१ अर्जुनः - हे परमदेव ! नमस्तुभ्यम् । हे प्रभो…
अक्षय तृतीया – भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका:
अक्षय तृतीया - भगवत: परशुरामस्य जयन्त्युपलक्ष्ये, श्रीरेणुकाजी प्राप्ता: देवशिविका: हिमसंस्कृतवार्ता- सिरमौरम्। सिरमौरजनपदे…
Dalai Lama – अहं बौद्धधर्मस्य कृते कार्यं कृतवान्, करिष्यामि च – दलाई लामा:
Dalai Lama - अहं बौद्धधर्मस्य कृते कार्यं कृतवान्, करिष्यामि च - दलाई…
Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता: प्रदेशस्य शक्तिपीठा:
Navratri 2024 : अष्टम्यां मातुः जयघोषै: प्रतिध्वनिता: प्रदेशस्य शक्तिपीठा: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित:
हिमाचलस्य प्रसिद्धलेखकस्य नेमचन्दठाकुरस्य कथासंग्रह: ७५ पारं प्रकाशित: हिमसंस्कृतवार्ता- डॉ मनोज शैल:। हिमाचलगौरवपुरस्कारेण…
होली परस्परसौहार्दस्य, भ्रातृत्वस्य विशेषोत्सवः अस्ति”
"होली परस्परसौहार्दस्य, भ्रातृत्वस्य विशेषोत्सवः अस्ति" लेखक: - डॉ.पवनःशर्मा ईमेल -shastripawan86@gmail.com दूरभाष-९७२९०९२८९० होली…