विद्यालय–प्रार्थनासभायां वाचनार्थं पञ्चप्रमुखवार्ता: संस्कृतभाषायाम्।
1.भारतस्य रक्षामन्त्री राजनाथसिंहः रविवासरे पहलगाम-आक्रमणस्य विषये अवदत् यद् देशे आक्रमणस्य प्रयासकर्तृणां विरूद्धे…
कुमारभास्करवर्मसंस्कृतविश्वविद्यालये ‘शास्त्रमन्थनम्’ इत्यस्यान्तर्गतं सप्तमं व्याख्यानम् सम्पन्नम्
कुमारभास्करवर्मसंस्कृतपुरातनायनविश्वविद्यालये ‘शास्त्रमन्थनम्’ इत्यस्यान्तर्गतं सप्तमं व्याख्यानम् सफलतया सम्पन्नम् हिमसंस्कृतवार्ता डॉ.निशिकान्तपाण्डेयःनमाटि,नलबारी, असमप्रदेशः। कुमारभास्करवर्मसंस्कृतपुरातनायनविश्वविद्यालयस्य सर्वदर्शनविभागेन…
प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान् हिमसंस्कृतवार्ता:-…
असमवार्ताः-‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम्
असमवार्ताः- ‘शास्त्रमन्थनम्’ इति नाम्नः १०८-व्याख्यानमालायाः षष्ठव्याख्यानम् आभासीयमाध्यमेन अतीव सुष्ठुतया अभवत् वेदान्तदर्शनस्य मोक्षसाधनविषये…
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः वार्ताहर: - जगदीश डाभी (हैदराबाद्-तेलङ्गाणा) अजरामरावत्…
अदम्यनारीशक्तिप्रेरणा महारानी अहिल्याबाई
अदम्यनारीशक्तिप्रेरणा महारानी अहिल्याबाई हिमसंस्कृतवार्ता:- जगदीश डाभी। अहिल्याबाई होलकरस्य जन्म: 31 मई 1725…
संस्कृतविश्वविद्यालयस्य ९ बीसीए छात्राः प्रतिष्ठितकम्पन्यां चयनिताः
संस्कृतविश्वविद्यालयस्य ९ बीसीए छात्राः प्रतिष्ठितकम्पन्यां चयनिताः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदास-संस्कृतविश्वविद्यालयस्य कम्प्यूटरविज्ञानविभागेन कुलपतिन:…
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः नमाटि, नलबारी। कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालयीय- न्यायविभागस्य…
सऊदी अरबस्य द्विदिवसीय-यात्रायां प्रस्थास्यति प्रधानमंत्री नरेन्द्रमोदी
सऊदी अरबस्य द्विदिवसीय-यात्रायां प्रस्थास्यति प्रधानमंत्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमंत्री नरेन्द्रमोदी सऊदी अरबस्य…
हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः
हिमाचलम्- राज्यसर्वकारेण ६१.८७ कोटिरूप्यकाणां प्रस्तावः केन्द्रसर्वकाराय अनुमोदनार्थं प्रेषितः राज्यसर्वकारेण चलितवित्तीयवर्षस्य एकीकृतोद्यानविकासमिशनस्य अन्तर्गतं…