संस्कृतभारतीदेहरादूनेन श्रीगङ्गा उद्धारसेवासमित्या च चन्द्रबन्यां संस्कृतसप्ताहस्य निमित्तो कृतः सामूहिकयज्ञः
संस्कृतभारतीदेहरादूनेन श्रीगङ्गा उद्धारसेवासमित्या च चन्द्रबन्यां संस्कृतसप्ताहस्य निमित्तो भव्यः सामूहिकयज्ञः सम्पन्नः। चन्द्रबनी, देहरादूनम्…
सरलमानकीकृतानां संस्कृतशब्दानां प्रयोगः सरलमानकसंस्कृतम्- डॉ.सत्यदेवः
सरलमानकीकृतानां संस्कृतशब्दानां प्रयोगः सरलमानकसंस्कृतम्- डॉ.सत्यदेवः हिमसंस्कृतवार्ताः। संस्कृतसप्ताहावसरे हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदः पञ्चदिवसात्मिकायाः व्याख्यानमालायाः शुभारम्भः गतदिने…
संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत सप्ताहस्य आरम्भः जातः
संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ा क्षेत्रे संस्कृत सप्ताहस्य आरम्भः जातः वार्ताहर: - जगदीश…
यू.जी.सी. द्वारा बी.बी.ए.यू., लखनऊ विश्वविद्यालयाय अर्पिता 16 लक्षात्मिका विशेषपरियोजना
यू.जी.सी. द्वारा बी.बी.ए.यू., लखनऊ विश्वविद्यालयाय अर्पिता 16 लक्षात्मिका विशेषपरियोजना वार्ताप्रेषक:- रिपुदमनपण्डितः भारतीय-विश्वविद्यालय-अनुदान-आयोगेन…
KKSU – संस्कृतं व्यवहारिक-भाषा भवेत् – मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः अपि अवगम्यते। अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकपरिसर: संस्कृताध्ययनस्य वैश्विककेन्द्रं भवेत् – मुख्यमंत्री देवेन्द्रफडणवीसः
KKSU - संस्कृतं व्यवहारिक-भाषा भवेत् - मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः…
Sanskrit News -संस्कृतविचारगोष्ठ्याः पूर्वसज्जतायै आयोजनसमित्या: उपवेशनम्
Sanskrit News -संस्कृतविचारगोष्ठ्याः पूर्वसज्जतायै आयोजनसमित्या: उपवेशनम् हिमसंस्कृतवार्ता: - जालन्धर:। संस्कृतभाषायाः संवर्धनाय प्रचाराय…
शिमलामण्डले १६ मीलदूरे मारहावग स्थाने निर्मितः भविष्यति हिमाचल-संस्कृत-अकादम्याः परिसरः
शिमलामण्डले १६ मीलदूरे मारहावग स्थाने निर्मितः भविष्यति हिमाचल-संस्कृत-अकादम्याः परिसरः हिमसंस्कृतवार्ताः। हिमाचलसंस्कृताकादम्याः नवीनभवनस्य…
जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता वार्ताहर: -डॉ. नरेन्द्र…
संवाद:-काव्यानन्दिन्योः समसामयिकविषये वार्तालापः
संवाद:-काव्यानन्दिन्योः समसामयिकविषये वार्तालापः नन्दिनी- नमो वः। अद्यतन-अध्येतृ इत्यस्य वार्ताकार्यक्रमे सर्वेषां श्रोतॄणां स्वागतम्…
कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतप्राच्यविद्यासंस्थाने 28 जुलाईत: 06 अगस्त 2025 पर्यन्तम् दशदिवसीय: पाण्डुलिपिप्रशिक्षणकार्यक्रमः
कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतप्राच्यविद्यासंस्थाने दशदिवसीय: पाण्डुलिपिप्रशिक्षणकार्यक्रम: दिनांक 28 जुलाईत: 06 अगस्त 2025 पर्यन्तम् आयोज्यिष्यते।…