भारत-पाकिस्तानयोः युद्धविरामानन्तरं पुनः रात्रौ युद्धविरामसन्धौ उल्लङ्घनम्
भारत-पाकिस्तानयोः युद्धविरामानन्तरं पुनः रात्रौ युद्धविरामसन्धौ उल्लङ्घनम् हिमसंस्कृतवार्ताः। भारत-पाकिस्तानयोः मध्ये प्रचलिते संघर्षे चतुर्थे…
देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः
देशे खाद्यान्नस्य पर्याप्तं भण्डारमस्ति-केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः हिमसंस्कृतवार्ताः। देशस्य केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः एकस्मिन् सन्देशे उक्तवान्…
KKSU Ramtek – राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ – आचार्यशङ्करानन्दः
KKSU Ramtek - राष्ट्रियशिक्षानीतेः ( NEP 2020 ) आत्मा अस्ति ‘भारतीयता’ –…
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटले जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता वार्ताहर: - डॉ.…
विद्यालयप्रार्थनासभायां वाचनार्थम् 09/05/2025 दिनाङ्कस्य पञ्चप्रमुखवार्ता:।
प्रमुखपञ्चवार्ता: 09/05/2025 1.हिमाचलप्रदेशे वर्धितो बसयानभाटकम्। परिवहनविभागेन प्रकाशिता अधिसूचना। विपक्षनेत्रा जयरामठाकुरेण कथितं यद्…
विद्यालय–प्रार्थनासभायां वाचनार्थं 08/05/2025 दिनाङ्कस्य प्रमुखपञ्चवार्ता: संस्कृतभाषायाम्
वार्तापञ्चकम् 08/05/2025 1.पाकिस्ताने आतङ्कवादीनां निगूढस्थानानां विषये सेनायाः प्रतिकारात्मककार्यविधिना देशे सर्वत्र सुरक्षासंस्थाः उच्चसतर्काः…
संस्कृतभारती, पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य उद्घाटनसमारम्भः सम्पन्नः
संस्कृतभारती, पश्चिमक्षेत्रस्य प्रशिक्षणवर्गस्य उद्घाटनसमारम्भः सम्पन्नः वार्ताहर: - जगदीश डाभी सौराष्ट्रप्रान्त: । संस्कृतभारती,…
विद्यालय–प्रार्थनासभायां वाचनार्थं 07/05/2025 दिनाङ्कस्य प्रमुखपञ्चवार्ता: । ☞
प्रमुखपञ्चवार्ता: 07/05/2025 1.अद्य अनेकेषु राज्येषु भविष्यति आपत्कालपूर्वाभ्यास:।पाकिस्तानेन सह प्रचलितेन विवादेन अद्य अनेकेषु…
विश्वविद्यालय–अनुदानायोगेन NTA इत्यनेन च (NET ) राष्ट्रियपात्रता परीक्षायै आमन्त्रितानि आवेदनानि। पश्यन्तु कदा अस्ति आवेदनस्य अन्तिमा तिथि:।
विश्वविद्यालय–अनुदानायोगेन NTA इत्यनेन च (NET ) राष्ट्रियपात्रता परीक्षायै आमन्त्रितानि आवेदनानि। पश्यन्तु कदा…
केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः
केन्द्रीयगृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनं अभ्यासश्व करणीयः यतोहि भारतस्य सर्वमपि…