International Lavi Fair : अन्ताराष्ट्रीयलवीमेलापके मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना कृतं वस्तूनां क्रयणम्
International Lavi Fair : अन्ताराष्ट्रीयलवीमेलापके मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना कृतं वस्तूनां क्रयणम् हिमसंस्कृतवार्ता: -…
सीएसयू भोपालपरिसरे त्रिदिवसीया अनुसन्धानोपकरणकार्यशाला सुसम्पन्ना
सीएसयू भोपालपरिसरे त्रिदिवसीया अनुसन्धानोपकरणकार्यशाला सुसम्पन्ना हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल:, भोपालम्) केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे शिक्षाशास्त्रविद्याशाखायां कार्तिकशुक्लैकादशीत:…
KKSU Ramtek : संयमितताहार:, नियमितयोगश्च स्वस्थजीवनशैल्या: एवं व्यक्तित्वनिर्माणस्य रहस्यम् – स्वामी परमार्थदेव:
KKSU Ramtek : संयमितताहार:, नियमितयोगश्च स्वस्थजीवनशैल्या: एवं व्यक्तित्वनिर्माणस्य रहस्यम् - स्वामी परमार्थदेव:…
KKSU Ramtek : कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालये मङ्गलवासरे भविष्यति शास्त्रभारतीव्याख्यानमालाया: आयोजनम्
KKSU Ramtek : कविकुलगुरुकालिदाससंस्कृत- विश्वविद्यालये मङ्गलवासरे भविष्यति शास्त्रभारतीव्याख्यानमालाया: आयोजनम् हिमसंस्कृतवार्ता: - कार्यालयीय:…
International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान्
International Sanskrit Olympiad: अन्ताराष्ट्रीयसंस्कृत-ओलम्पियाड-स्पर्धायां बिजनढलवान-विद्यालयस्य संस्कृतशिक्षकः मनोजकुमारशैलः राष्ट्रियस्तरस्य तृतीयं पुरस्कारं प्राप्तवान् बिजनढलवानस्य…
राष्ट्रीयवार्ताः- केन्द्रीयगृहमन्त्री अमितशाहः, राष्ट्रीययुवपुरस्कारः, भारतीयचीनसैन्यबलाः
केन्द्रीयगृहमन्त्री अमितशाहः अहमदाबादस्य पिराना नगरे गुजरातस्य बृहत्तमस्य अपशिष्टस्य ऊर्जायाः संयंत्रस्य उद्घाटनं विहितवान्…
HP NEWS : शिक्षामन्त्री रोहितठाकुर: कोट्याधिकानां रुप्यकाणां कार्याणां लोकार्पणम् अकरोत्
HP NEWS : शिक्षामन्त्री रोहितठाकुर: कोट्याधिकानां रुप्यकाणां कार्याणां लोकार्पणम् अकरोत् हिमसंस्कृतवार्ता: -…
राज्यस्तरीय संस्कृतसामान्यज्ञानप्रतियोगितायां आदित्यतिवारी प्रथम:
राज्यस्तरीय संस्कृतसामान्यज्ञानप्रतियोगितायां आदित्यतिवारी प्रथम: उत्तरप्रदेश–संस्कृतसंस्थानलखनऊ–द्वारा आयोजितायां राज्यस्तरीयसंस्कृतसामान्यज्ञानप्रतियोगितायां श्रीरामजानकीमहाविद्यालयस्य गौरियापुरस्य उत्तममध्यमाकक्षायाः छात्र: आदित्यतिवारी…
51st AIOC UDUPI : ज्ञान-दीपावली इव भासते अखिलभारतीयप्राच्यविद्यासम्मेलनम्, सम्पूर्तिसत्रे अकथयत् श्रीसुगुणेन्द्रतीर्थश्रीपाद:
51st AIOC UDUPI : ज्ञान-दीपावली इव भासते अखिलभारतीयप्राच्यविद्यासम्मेलनम्, सम्पूर्तिसत्रे अकथयत् श्रीसुगुणेन्द्रतीर्थश्रीपाद: …
51st AIOC UDUPI : संस्कृतस्य युवाविदुषीणां कृते कल्याणीपण्डितपरिषद: आयोजनम्
51st AIOC UDUPI : संस्कृतस्य युवाविदुषीणां कृते कल्याणीपण्डितपरिषद: आयोजनम् हिमसंस्कृतवार्ता: - उडुपि।…