संस्कृतभारती, उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता
संस्कृतभारती,उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता डॉ. दिनेश चौबे, उज्जयिनी (प्रेषक:) भारतरत्न संस्कृतस्य प्रवलसमर्थकस्य…
महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम्।
महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम् डॉ. दिनेश चौबे,…
संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा
संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा: वार्ताहर:…
श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम्
श्रीसोमनाथसंस्कृतविश्वविद्यालयद्वारा अन्तिमवर्षस्य छात्राणां समावर्तनसमारोहस्य तथा च परीक्षाभ्य: मङ्गलकामना: प्रदानाय मङ्गलकामनासमारोहस्यायोजनं जातम् वार्ताहर:…
उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: “नैक”(NAAC) द्वारा “A” श्रेण्यां प्रत्ययायित:
उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: "नैक"(NAAC) द्वारा "A" श्रेण्यां प्रत्ययायित: प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदा…
संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः
संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी…
सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक:
सर्वज्ञानाधारःभगवान्छिव: डॉ. ऋषिराज पाठक: डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:) उज्जयिनीस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालस्य वेदविभागेन 24 फरवरी…
शैवपरम्परायां वास्तुशास्त्रस्य तत्त्वानि गवेषणायाः विषयः- प्रो.काशीनाथ: न्योपाने
शैवपरम्परायां वास्तुशास्त्रस्य तत्त्वानि गवेषणायाः विषयः- प्रो.काशीनाथ: न्योपाने डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:) विक्रमोत्सवस्य…
व्याकरणं सर्वेषु शास्त्रेषु पवित्रतमं सर्वशास्त्रोपकारकं च वर्त्तते–आचार्य: राधाबल्लभत्रिपाठी।
व्याकरणं सर्वेषु शास्त्रेषु पवित्रतमं सर्वशास्त्रोपकारकं च वर्त्तते–आचार्य: राधाबल्लभत्रिपाठी। डॉ.दिनेश चौबे, उज्जयिनी (वार्ताहर:)…
जयपुरपरिसरे पी.जी. डिप्लोमापाठ्यक्रम-प्रथमव्याख्यानमालाप्रायोगिकञ्च प्रारब्धम्
जयपुरपरिसरे पी.जी. डिप्लोमापाठ्यक्रम-प्रथमव्याख्यानमालाप्रायोगिकञ्च प्रारब्धम् वार्ताहरः- डॉ.सुधाकरकुमारपाण्डेयः केन्द्रीयसंस्कृतविश्वविद्यालय:, जयपुरपरिसर:, जयपुरम् वेदपौरोहित्यकर्मकाण्डविद्याशाखया अद्य…