मानसूनसत्रम्-2025 विपक्षिदलानां चर्चायाः अभ्यर्थनायाः अनन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम्
मानसूनसत्रम्-2025 विपक्षिदलानां चर्चायाः अभ्यर्थनायाः अनन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम् हिमसंस्कृतवार्ता: - विपक्षिदलानां…
अमेरिकादेशात् अपाचे हेलिकॉप्टर् इति वायुयानानां प्रथमः समूहः भारतम् प्राप्तः
अमेरिकादेशात् अपाचे हेलिकॉप्टर् इति वायुयानानां प्रथमः समूहः भारतम् प्राप्तः हिमसंस्कृतवार्ता: - भारतीयसेनायाः…
राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति – श्रीमतिः द्रौपदी मुर्मू:
राष्ट्राय समाजाय च जीवनसमर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति - श्रीमतिः द्रौपदी मुर्मू:…
उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान्
उपराष्ट्रपति: जगदीप धनखड़: स्वपदात् त्यागपत्रं दत्तवान् हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।उपराष्ट्रपति…
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः
सीबीएसई विद्यालयानां प्रत्येकस्मिन् कोणे सीसीटीवी-कैमरा आवश्यकाः सन्ति, छात्राणां सुरक्षायै निर्णयः कृतः हिमसंस्कृतवार्ताः।…
राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे कोटिरूप्यकाणां विविधविकासकार्याणां उद्घाटनम् कृतवान्
राष्ट्रीयवार्ताः- केन्द्रीयमन्त्री अमितशाहः उत्तराखण्डस्य रुद्रपुरे सप्तत्युत्तर-द्विशताधिकैकसहस्र-कोटिरूप्यकाणां विविधविकासकार्याणां उद्घाटनम्, शिलान्यासञ्च कृतवान् हिमसंस्कृतवार्ता: -…
राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य ‘निस्तार’ उपकरणस्य नौसैन्यबले समावेशः कृतः
राष्ट्रीयवार्ताः।। भारतीय-नौसैन्यबलेन स्वदेशे निर्मितस्य 'निस्तार' उपकरणस्य नौसैन्यबले समावेशः कृतः हिमसंस्कृतवार्ता: - विशाखापत्तनम-मध्ये…
इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता
इन्दौर-नगरेण पुनः भारतस्य स्वच्छतमनगरत्वस्य उपाधिः प्राप्ता हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: ।स्वच्छसर्वेक्षणं…
राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य प्रतिबद्धतां प्रकटयति- प्रधानमन्त्री नरेन्द्रमोदी
राष्ट्रीयवार्ताः- रोज़गार-मेला यूनः सशक्तान् विधातुं विकसित-भारतस्य निर्माणे तेषां सक्रिय सहयोग प्राप्त्यर्थं सर्वकारस्य…
राष्ट्रीयवार्ताः- भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्
राष्ट्रीयवार्ताः भारतं स्वदेशीयप्रौद्योगिक्याः उपयोगेन ऑपरेशन सिन्दूर् इत्यस्मिन् सफलतां प्राप्तुं समर्थम् अभवत्- राष्ट्रियसुरक्षापरामर्शकः…