BJP Himachal – २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनस्य कृते भाजपाया: शङ्खनाद:, काङ्ग्रेसम् अतिक्रान्तुं रणनीति: निर्मिता:
BJP Himachal - २०२७ तमस्य वर्षस्य विधानसभानिर्वाचनस्य कृते भाजपाया: शङ्खनाद:, काङ्ग्रेसम् अतिक्रान्तुं…
“मुख्यमंत्री सुक्खुः ४८ होरासु वीरभद्रसिंहस्य शिक्षां विस्मृतवान्”- जयरामठाकुरः
"मुख्यमंत्री सुक्खुः ४८ होरासु वीरभद्रसिंहस्य शिक्षां विस्मृतवान्"- जयरामठाकुरः "एचआरटीसी-प्रबन्धनम् उचितहस्ते नास्ति वा?"…
हिमाचलप्रदेशस्य डॉ. साधनाठाकुर रेडक्रॉस-इत्यस्य राष्ट्रियप्रबन्धनसंस्थायां निर्वाचिता
हिमाचलप्रदेशस्य डॉ. साधनाठाकुर रेडक्रॉस-इत्यस्य राष्ट्रियप्रबन्धनसंस्थायां निर्वाचिता हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्रिण:…
सर्वकारः जनसामान्यं सम्मुखीभवितुं न शक्नोति, अतः पंचायतनिर्वाचनं स्थगितम् – जयरामठाकुरः
सर्वकारः जनसामान्यं सम्मुखीभवितुं न शक्नोति, अतः पंचायतनिर्वाचनं स्थगितम् - जयरामठाकुरः हिमसंस्कृतवार्ता:…
बिलासपुर-बसदुर्घटना – उपालम्भानां प्राप्ते सत्यपि लोकनिर्माणविभागेन कार्यम् किमर्थं न कृतम् – जयरामठाकुरः
बिलासपुर-बसदुर्घटना - उपालम्भानां प्राप्ते सत्यपि लोकनिर्माणविभागेन कार्यम् किमर्थं न कृतम् - जयरामठाकुरः…
आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः
आपदि कियती क्षति: अभवत् प्रधानमन्त्रिणे सूचयाम:- जयरामठाकुरः हिमसंस्कृतवार्ता: - धर्मशाला। प्रधानमन्त्रिण: नरेन्द्रमोदिन:…
मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनेभ्य: आश्रयं दद्यात्, हिमाचलं त्रासदी-गृहं जातम् – जयरामठाकुर:
मुख्यमन्त्री लघु-लघु-वार्ताभ्य: बहिरागत्य जनेभ्य: आश्रयं दद्यात्, हिमाचलं त्रासदी-गृहं जातम् - जयरामठाकुर: हिमसंस्कृतवार्ता:…
आपदि जयरामठाकुरस्य सहृदय-नेतृत्वम्
आपदि जयरामठाकुरस्य सहृदय-नेतृत्वम् त्रासदी न केवल पर्वतानां पतनम्, अतिवृष्टेः प्रकोपः वा भवति;…
Himcare – सर्वकारेण हिमकेयरसुविधाः पुनः स्थापयितव्याः, जनाः चिकित्सां विना चिकित्सालयात् प्रत्यागच्छन्ति – जयरामठाकुरः
Himcare - सर्वकारेण हिमकेयरसुविधाः पुनः स्थापयितव्याः, जनाः चिकित्सां विना चिकित्सालयात् प्रत्यागच्छन्ति -…
Shimla News: चम्याना-चिकित्सालये आन्तरिक- रोगीविभाग- सेवाः आरब्धाः, मुख्यमंत्री सुक्खुः उद्घाटनं कृतवान्
Shimla News: चम्याना-चिकित्सालये आन्तरिक- रोगीविभाग- सेवाः आरब्धाः, मुख्यमंत्री सुक्खुः उद्घाटनं कृतवान् हिमसंस्कृतवार्ता:-…

