संस्कृतभाषा भारतीयसंस्कृतेः धरोहरम् अस्ति – आचार्यराहुलशास्त्री
संस्कृतभाषा भारतीयसंस्कृतेः धरोहरम् अस्ति - आचार्यराहुलशास्त्री वार्ताहर: - जगदीश डाभी (उत्तरप्रदेशात्)…
उत्तरप्रदेशसंस्कृतसंस्थानस्य मार्चमासस्य प्रथमद्वितीयस्तरस्य ऑनलाइनसंस्कृतशिक्षणवर्गस्य बौद्धिकसत्रस्य मंगलवासरे समापनम् अभवत
उत्तरप्रदेशसंस्कृतसंस्थानस्य मार्चमासस्य प्रथमद्वितीयस्तरस्य ऑनलाइनसंस्कृतशिक्षणवर्गस्य बौद्धिकसत्रस्य मंगलवासरे समापनम् अभवत वार्ताहर: - जगदीश…
संस्कृतिं रक्षितुं संस्कृतम् आवश्यकम् – डॉ. अङ्कुरत्सः
संस्कृतिं रक्षितुं संस्कृतम् आवश्यकम् - डॉ. अङ्कुरत्सः वार्ताहर: - सचिन शर्मा,…
संस्कृतसम्भाषणं वास्तविकं कुंभ: – कृष्णकुमारतिवारी
संस्कृतसम्भाषणं वास्तविकं कुंभ: - कृष्णकुमारतिवारी वार्ताहर: - जगदीश डाभी उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिते…
राष्ट्रपतनस्य आरम्भः राष्ट्रसंस्कृतेः पतनेन भवति – डॉ. प्रकाशचन्द्रजागीं
राष्ट्रपतनस्य आरम्भः राष्ट्रसंस्कृतेः पतनेन भवति - डॉ. प्रकाशचन्द्रजागीं वार्ताहर: - जगदीशडाभी…
उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी
उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा "भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति" विषयमवलम्व्य व्याख्यानगोष्ठी संस्कृतभवनम्, लखनऊ - प्रदेशस्य विभिन्नजनपदेभ्यः…