HP Cabinet Decision : गृहीकार्यरतमहिलाभ्य: सुखसम्माननिधि:, नूतनगृहप्रवास नीति: एवं ४२२ बसमार्गाणाम् अनुमोदनम्
HP Cabinet Decision : गृहीकार्यरतमहिलाभ्य: सुखसम्माननिधि:, नूतनगृहप्रवास नीति: एवं ४२२ बसमार्गाणाम् अनुमोदनम्…
हिमाचलाय PMGSY-3 इत्यस्य अन्तर्गतं 3345 कोटिरूप्यकाणि, 3123 किलोमीटरमार्गाः, 43 सेतव: च निर्मातव्याः
हिमाचलाय PMGSY-3 इत्यस्य अन्तर्गतं 3345 कोटिरूप्यकाणि, 3123 किलोमीटरमार्गाः, 43 सेतव: च निर्मातव्याः…
HP Cabinet Decesions: अंशकालिका: भविष्यन्ति दैनिकभोगिन:, नवनियुक्तिभ्य: मानकनिर्देशा:
HP Cabinet Decesions: अंशकालिका: भविष्यन्ति दैनिकभोगिन:, नवनियुक्तिभ्य: मानकनिर्देशा: हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशमन्त्रिमण्डलस्य…
Himcare – सर्वकारेण हिमकेयरसुविधाः पुनः स्थापयितव्याः, जनाः चिकित्सां विना चिकित्सालयात् प्रत्यागच्छन्ति – जयरामठाकुरः
Himcare - सर्वकारेण हिमकेयरसुविधाः पुनः स्थापयितव्याः, जनाः चिकित्सां विना चिकित्सालयात् प्रत्यागच्छन्ति -…
Shimla News: चम्याना-चिकित्सालये आन्तरिक- रोगीविभाग- सेवाः आरब्धाः, मुख्यमंत्री सुक्खुः उद्घाटनं कृतवान्
Shimla News: चम्याना-चिकित्सालये आन्तरिक- रोगीविभाग- सेवाः आरब्धाः, मुख्यमंत्री सुक्खुः उद्घाटनं कृतवान् हिमसंस्कृतवार्ता:-…
श्री गोवर्धनदास: राजकीय- उच्च- विद्यालय- बिजन- ढलवानाय दशसहस्ररुप्यकाणि दत्तवान्
श्री गोवर्धनदास: राजकीय- उच्च- विद्यालय- बिजन- ढलवानाय दशसहस्ररुप्यकाणि दत्तवान् हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।…
HP Education : बिजन-ढलवान- विद्यालयस्य संस्कृतशिक्षकेन छात्रेभ्य: ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिका: वितरिता:
HP Education : बिजन-ढलवान- विद्यालयस्य संस्कृतशिक्षकेन छात्रेभ्य: ५४०० रुप्यकाणां मूल्यस्य टिप्पणीपुस्तिका: वितरिता:…
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम् अवदत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम्…
HRTC Bus Fare – हिमाचले अधुना न्यूनतमं बसभाटकं १० रुप्यकाणि सर्वकारेण अधिसूचना कृता
HRTC Bus Fare - हिमाचले अधुना न्यूनतमं बसभाटकं १० रुप्यकाणि सर्वकारेण अधिसूचना…
शिपकी-ला मार्गेण आरप्स्यते कैलास-मानसरोवरयात्रा, केन्द्रस्य समक्षं विषयोपस्थापयते – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
शिपकी-ला मार्गेण आरप्स्यते कैलास-मानसरोवरयात्रा, केन्द्रस्य समक्षं विषयोपस्थापयते - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता: -…