HPCM – २०३२ तमे वर्षे हिमाचलं सर्वाधिकं समृद्धं सुखदं च राज्यं भविष्यति – मुख्यमंत्री सुक्खु:
HPCM - २०३२ तमे वर्षे हिमाचलं सर्वाधिकं समृद्धं सुखदं च राज्यं भविष्यति…
मुख्यमंत्री सुक्खुः २०२६ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं शोङ्गटोङ्ग-विद्युत्परियोजनायाः समाप्तेः निर्देशं दत्तवान्
मुख्यमंत्री सुक्खुः २०२६ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं शोङ्गटोङ्ग-विद्युत्परियोजनायाः समाप्तेः निर्देशं दत्तवान् हिमसंस्कृतवार्ता:- शिमला।…
आपदाग्रस्तजनेभ्य: आश्रयं वितरिष्यत: राहुलः सुक्खुश्च; मण्ड्यां नवम्बर ९ दिनाङ्के आयोजनं सम्भाव्यते
आपदाग्रस्तजनेभ्य: आश्रयं वितरिष्यत: राहुलः सुक्खुश्च; मण्ड्यां नवम्बर ९ दिनाङ्के आयोजनं सम्भाव्यते हिमसंस्कृतवार्ता:-…
Himachal News- ₹126.45 कोटिरूप्यकाणां व्ययेन निर्मितानि सप्तभवनानि रिक्तानि सन्ति, मुख्यमंत्रिण: अधिकारिभ्य: निर्देशा:
Himachal News- ₹126.45 कोटिरूप्यकाणां व्ययेन निर्मितानि सप्तभवनानि रिक्तानि सन्ति, मुख्यमंत्रिण: अधिकारिभ्य: निर्देशा:…
HP Vidhansabha Session- नवम्बर २६ दिनाङ्कात् भविष्यति हिमाचलविधानसभायाः शिशिरसत्रम्- कुलदीपपठानिया
HP Vidhansabha Session- नवम्बर २६ दिनाङ्कात् भविष्यति हिमाचलविधानसभायाः शिशिरसत्रम्- कुलदीपपठानिया हिमसंस्कृतवार्ता:- शिमला।…
भारतीयतीव्रकन्दुकक्षेपिकायै रेणुकासिंहायै मुख्यमंत्रिणा सुक्खुना एककोटिरूप्यकस्य पुरस्कार: उद्घोषित:
भारतीयतीव्रकन्दुकक्षेपिकायै रेणुकासिंहायै मुख्यमंत्रिणा सुक्खुना एककोटिरूप्यकस्य पुरस्कार: उद्घोषित: हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:, शिमला। महिलाक्रिकेट-…
मुख्यमन्त्री हिमुडा-परियोजनानां समीक्षां कृत्वा, चण्डीगढस्य समीपे नूतननगरं विकसितुं निर्दिष्टवान्
मुख्यमन्त्री हिमुडा-परियोजनानां समीक्षां कृत्वा, चण्डीगढस्य समीपे नूतननगरं विकसितुं निर्दिष्टवान् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।…
HP News – बाह्याधारेण नियुक्तेभ्य: परियोजना-कर्मचारिभ्य: च दीपावलीतः पूर्वं प्रदास्यते मानदम्, मुख्यमंत्रिणा सुक्खुना अधिकारिण: निर्दिष्टा:
HP News - बाह्याधारेण नियुक्तेभ्य: परियोजना-कर्मचारिभ्य: च दीपावलीतः पूर्वं प्रदास्यते मानदम्, मुख्यमंत्रिणा…
HPCM – आईजीएमसी शिमला इत्यत्र रोबोटिक- शल्यक्रिया आरब्धा भविष्यति- मुख्यमन्त्री
HPCM - आईजीएमसी शिमला इत्यत्र रोबोटिक- शल्यक्रिया आरब्धा भविष्यति- मुख्यमन्त्री हिमसंस्कृतवार्ता: -…
कर्मचारिभ्य: दीपावल्या: उपहार:- मुख्यमंत्री सुक्खुः त्रिप्रतिशतमहार्घतावृत्ति: दातुं घोषितवान्
कर्मचारिभ्य: दीपावल्या: उपहार:- मुख्यमंत्री सुक्खुः त्रिप्रतिशतमहार्घतावृत्ति: दातुं घोषितवान् हिमसंस्कृतवार्ता:- शिमला। सुक्खुसर्वकारेण हिमाचलप्रदेश-…

