विद्यालयप्रबन्धनसमित्या ( SMC) बिजन-ढलवान विद्यालयाय विद्युत्व्यजनानि दत्तानि
विद्यालयप्रबन्धनसमित्या ( SMC) बिजन-ढलवान विद्यालयाय विद्युत्व्यजनानि दत्तानि हिमसंस्कृतवार्ता- लघ्वीकाशी मण्डी। राजकीय-उच्च-विद्यालय: बिजन-ढलवान…
HP School Timings : हिमाचले विद्यालयानां समयः परिवर्तितः, अधुना अस्मिन् समये विद्यालयाः उद्घाटिताः भविष्यन्ति
HP School Timings : हिमाचले विद्यालयानां समयः परिवर्तितः, अधुना अस्मिन् समये विद्यालयाः…
Sangeet Natak Academy Award : राजगढ़स्य डॉ. कृष्णलालसहगलः लोकसङ्गीतक्षेत्रे संगीत- नाटक- अकादमी पुरस्कारेण पुरस्कृतः
Sangeet Natak Academy Award : राजगढ़स्य डॉ. कृष्णलालसहगलः लोकसङ्गीतक्षेत्रे संगीत- नाटक- अकादमी…
हिमाचलस्य साक्षरता दरः ८८ प्रतिशताधिकः, शिक्षामन्त्री सर्वकारीयविद्यालयेभ्यः श्रेयः दत्तवान्
हिमाचलस्य साक्षरता दरः ८८ प्रतिशताधिकः, शिक्षामन्त्री सर्वकारीयविद्यालयेभ्यः श्रेयः दत्तवान् शिमला। हिमाचलप्रदेशस्य शिक्षामन्त्री…
पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्
पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम् शिक्षायाः नूतनप्रविधिनां विषये अवगमिष्यन्ति हिमसंस्कृतवार्ता-…
लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना
लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना हिमसंस्कृतवार्ता- मण्डी। प्रदेशे…
हिमाचले शिक्षकाणां अशिक्षणकार्यं कर्तुं प्रतिबन्धं कर्तुं सर्वकारस्य निर्णयः
हिमाचले शिक्षकाणां अशिक्षणकार्यं कर्तुं प्रतिबन्धं कर्तुं सर्वकारस्य निर्णयः हिमसंस्कृतवार्ता- शिमला। हिमाचलस्य सरकारीविद्यालयेषु…
लघ्वीकाश्यां मण्ड्यां जिलाप्रशिक्षणसंस्थानस्य सायुज्ये सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:
लघ्वीकाश्यां मण्ड्यां जिलाप्रशिक्षणसंस्थानस्य सायुज्ये सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ: हिमसंस्कृतवार्ता- मण्डी। प्रदेशे शिक्षाक्षेत्रे…
उपलब्धि सर्वेक्षणम् : हिमाचले छात्राणां हिन्द्या:, गणितस्य एवं विज्ञानस्य ज्ञानस्य भविष्यति परीक्षणम्
उपलब्धि सर्वेक्षणम् : हिमाचले छात्राणां हिन्द्या:, गणितस्य एवं विज्ञानस्य ज्ञानस्य भविष्यति परीक्षणम्…
हिमाचलवार्ता – नूतनशैक्षणिकसत्रात् हिमाचलस्य विद्यालयेषु ३० अध्ययनदिनानि वर्धयिष्यन्ते, प्रस्तावः सज्जः
हिमाचलवार्ता - नूतनशैक्षणिकसत्रात् हिमाचलस्य विद्यालयेषु ३० अध्ययनदिनानि वर्धयिष्यन्ते, प्रस्तावः सज्जः हिमसंस्कृतवार्ता:- शिमला। …