Himachal Vidhan Sabha Session : भू-जोत संशोधनविधेयकं, जीएसटी, आबकारीविभागस्य च अधिकारानां पुनर्सङ्घटनार्थं त्रयः विधेयकाः पारिताः
Himachal Vidhan Sabha Session : भू-जोत संशोधनविधेयकं, जीएसटी, आबकारीविभागस्य च अधिकारानां पुनर्सङ्घटनार्थं त्रयः विधेयकाः पारिताः हिमसंस्कृतवार्ता:- हिमाचलप्रदेश- भूमिधारक- अधिकतम- सीमासंशोधन- विधेयकं २०२४ अपि शुक्रवासरे सदने पारितम्। विपक्षः राधास्वामीसत्संगविषये विधेयकं चयनसमित्याः…
HP Vidhansabha : विरोधान्दोलने सत्यपि ध्वनिमतेन सर्वकारीय- कर्मचारिनियुक्तिसेवा- नियमविधेयकं पारितम्
HP Vidhansabha : विरोधान्दोलने सत्यपि ध्वनिमतेन सर्वकारीय- कर्मचारिनियुक्तिसेवा- नियमविधेयकं पारितम् हिमसंस्कृतवार्ता:- धर्मशाला। सर्वकारीयकर्मचारिणां अनुबन्धसेवाकालः पदोन्नतिं आर्थिकलाभं च दातुं नियमितकालस्य समकक्षं न गणनीयम् इति विधेयकस्य अनुमोदनात् पूर्वं विधानसभासदने चर्चा कृता। चर्चां…
कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः
कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य “A” श्रेणीप्राप्तिः वार्ताहर: - जगदीशडाभी केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदितस्य कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य नवम्वरमासस्य षष्ठदिनाङ्के श्रेणीनिर्धारणप्रवरसमितिद्वारा श्रेणीनिर्धारणनीरिक्षणमासीत्। अस्य परिणामोद्घोषणम् अद्य दि. -19/12/2024 सायं 3 घटिकायां केन्द्रीयसंस्कृतविश्वविद्यालयस्य सम्माननीयेन कुलपतिना प्रो. श्रीनिवासवरखेडीवर्येण…
Dharmshala News : ज़ोरावरक्रीड़ाङ्गणे अनुद्योगी-युनां गर्जना
Dharmshala News : ज़ोरावरक्रीड़ाङ्गणे अनुद्योगी-युनां गर्जना हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलप्रदेश-राज्यचयन-आयोगस्य माध्यमेन वर्ष 2022 तः परं नियुक्त्य: न अभवन् इत्यस्य विरुद्धं गुरुवासरे ज़ोरावरक्रीड़ाङ्गणे अनुद्योगी-युना: प्रदर्शनं कृतवन्तः। राज्यचयन-आयोगद्वारा नियमितरूपेण नियुक्तिः आरभ्यत इति…
CM Sukhu : भ्रष्टाचारं, वनानां छेदनं, खननं च निवारयितुं नीतिं आनयिष्यते इति मुख्यमंत्री सुक्खुः सदने अवदत्
CM Sukhu : भ्रष्टाचारं, वनानां छेदनं, खननं च निवारयितुं नीतिं आनयिष्यते इति मुख्यमंत्री सुक्खुः सदने अवदत् हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलविधानसभाया: धर्मशालायां शिशिरसत्रे चर्चायाः उत्तरं दत्त्वा मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सदने उक्तवान् यत्…
HIMCARE SCHEME : हिमकेयरविषये सर्वकारस्य अग्रिमयोजना का अस्ति? मन्त्रिमण्डलस्य उपसमित्याः सभायां जाता चर्चा
HIMCARE SCHEME : हिमकेयरविषये सर्वकारस्य अग्रिमयोजना का अस्ति? मन्त्रिमण्डलस्य उपसमित्याः सभायां जाता चर्चा हिमसंस्कृतवार्ता: - धर्मशाला। आयुष्मानभारतम् एवं हिमकेयर- योजनाया: सन्दर्भे निर्मिताया: मन्त्रिमण्डलस्य उपसमित्या: गोष्ठी समित्या: अध्यक्षस्य उपमुख्यमंत्रिण: मुकेश-अग्रिहोत्रिण: च…
HP Vidhan Sabha Winter Session: मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सहितं आन्दोलने उपविष्टा: कांग्रेसविधायका:
HP Vidhan Sabha Winter Session: मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सहितं आन्दोलने उपविष्टा: कांग्रेसविधायका: हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचले वन्यकुक्कुटस्य विरुद्धं प्रचलति युद्धस्य मध्यं गुरुवासरे भाजपा प्रदर्शनम् अकरोत्, तत्र काङ्ग्रेसस्य सदस्याः अपि विधानसभापरिसरस्य बहिः…
HP Vidhan Sabha Winter Session: अनुबन्धसेवाकालस्य वरिष्ठता वित्तीयलाभं च कर्मचारिभ्यः न प्रदास्यते इति विधेयकं प्रवर्तितम्
HP Vidhan Sabha Winter Session: अनुबन्धसेवाकालस्य वरिष्ठता वित्तीयलाभं च कर्मचारिभ्यः न प्रदास्यते इति विधेयकं प्रवर्तितम् हिमसंस्कृतवार्ता: - धर्मशाला। हिमाचलप्रदेशे कर्मचारिणः अनुबन्धसेवाकालस्य वरिष्ठता, आर्थिकलाभं च न प्राप्नुयुः। एषा व्यवस्था २००३ तमात्…
HP Tourist : हिमाचलप्रदेशे पर्यटकानां प्रवाहः, क्रिसमस- नववर्षयोः निमित्तं होटलेषु पञ्चाशत् प्रतिशतं पूर्वपार्श्वारक्षणम्
HP Tourist : हिमाचलप्रदेशे पर्यटकानां प्रवाहः, क्रिसमस- नववर्षयोः निमित्तं होटलेषु पञ्चाशत् प्रतिशतं पूर्वपार्श्वारक्षणम् हिमसंस्कृतवार्ता:- डॉ. पद्मनाभ:। क्रिसमसस्य च नववर्षस्य च उत्सवाय हिमाचलस्य पर्यटनस्थले पर्यटकैः प्रवाहो भविष्यति। क्रिसमसस्य पूर्वे सप्ताहे एकविंशतितमाद्…
HP Govt Budget 2025-26: हिमाचलसर्वकारेण २०२५-२६ वर्षस्य आयव्ययकस्य कृते परामर्शा: याचिता:
HP Govt Budget 2025-26: हिमाचलसर्वकारेण २०२५-२६ वर्षस्य आयव्ययकस्य कृते परामर्शा: याचिता: हिमसंस्कृतवार्ता: - शिमला । हिमाचलराज्यसर्वकारेण २०२५-२६ वित्तवर्षस्य राज्यस्य आय-व्ययकस्य निर्माणस्य प्रक्रिया आरब्धा। आय-व्ययकम् अधिकं जनकेन्द्रितं कर्तुं समाजस्य विभिन्नानां…