सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः
सूर्यसप्तमिः -अद्वितीयः उपासना मुहुर्तः वार्ताहर: जगदीशडाभी ध्येया सदा सवितृ मंडल मध्यवर्ती, नारायणः सरसिजासन सन्निविष्टः । केयूरवान मकर कुण्डलवान् किरीटी, हारी हिरण्यमय वपुधृत शंख चक्रः ।। ॐ मित्राय नमः, ॐरवये नमः,…
उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत:
उत्तराखण्डवार्ता-: चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृत: हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला। कण्वनगरी कोटद्वारम्। यत्र दक्षिणे हिमालयस्य, उत्तरे च समुद्रस्य, अस्ति भारतवर्षम्, यत्र भारतीयाः वसन्ति। अद्य तस्मिन् पावने स्थले उपस्थिताः स्मः, यत्र…
filmynews रणबीरकपूरस्य ‘रामायण’ चलच्चित्रे दक्षिणाभिनेत्री शोभना दर्शनं दास्यति, रावणस्य मातुः भूमिकायां दृश्यते
filmynews रणबीरकपूरस्य 'रामायण' चलच्चित्रे दक्षिणाभिनेत्री शोभना दर्शनं दास्यति, रावणस्य मातुः भूमिकायां दृश्यते वार्ताहर: - जगदीशडाभी (मुम्बई) रणबीरकपूरस्य तथा साईपल्लवी इत्यस्या: चलच्चित्रस्य रामायणस्य चित्रोतलनं गतवर्षे आरब्धं भवति स्म । नीतेश तिवारी…
Parliament:- राष्ट्रपतिसम्बोधने सोनिया-राहुलयोः टिप्पण्या वर्धितः रोषः
Parliament: राष्ट्रपतिसम्बोधने सोनिया-राहुलयोः टिप्पण्या वर्धितः रोषः हिमसंस्कृतवार्ताः। बजटसत्रस्य प्रथमदिने शुक्रवासरे राष्ट्रपतिः द्रौपदी मुर्मू संसदस्य, लोकसभायाः, राज्यसभायाः च द्वयोः सदनयोः संयुक्तसदनयोः सम्बोधनं कृतवती , परन्तु राष्ट्रपतिसम्बोधनं समाप्तमात्रेण पुनः राजनैतिकवाक्पटुता आरब्धा ।…
आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती
आर्थिकसर्वेक्षणम् : सकलराष्ट्रीयउत्पादः सप्तप्रतिशतात् न्यूनः एव भविष्यति इति वित्तमन्त्री आर्थिकसर्वेक्षणं प्रस्तुतवती २०२४-२५ वित्तवर्षस्य कृते प्रस्तुते आर्थिकसर्वेक्षणे आगामिवित्तवर्षे २०२५-२६ सकलराष्ट्रीयउत्पादवृद्धेः दरः ६.३ प्रतिशततः ६.८ प्रतिशतपर्यन्तं इति अनुमानितम् अस्ति, यत् विगतचतुर्वर्षेषु न्यूनतमं…
Preity Zinta :- शिमलायाः प्रितिः जिन्टा चलच्चित्रजगति राज्ञी
शिमलायाः प्रितिः जिन्टा चलच्चित्रजगति राज्ञी प्रीतिः जिन्टा भारतीयचलचित्रजगतः अभिनेत्री अस्ति । सा हिन्दी-तेलुगु-पञ्जाबी-आङ्ग्ल-चलच्चित्रेषु कार्यं कृतवती । तस्याः जन्म ३१ जनवरी १९७५ तमे दिनांके हिमाचलप्रदेशस्य शिमलायाम् अभवत्। तस्याः पिता दुर्गानन्दः जिन्टा…
Himachal News : ये मातृभूमिं विभाजितवन्तः, तेषां जनसंख्या पुनः वर्धमाना अस्ति
Himachal News : हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री उक्तवान्- ये मातृभूमिं विभाजितवन्तः, तेषां जनसंख्या पुनः वर्धमाना अस्ति हिमसंस्कृतवार्ता: - पालमपुरम्। पूर्वमुख्यमन्त्री शान्ताकुमारः अवदत् यत् उत्तराखण्डं भारतस्य प्रथमं राज्यं जातम् यस्मिन् समाननागरिकसंहिता कार्यान्विता अभवत्।…
HP Education (ASER) : छात्राणां पठनकौशले हिमाचलप्रदेशः सम्पूर्णे देशे प्रथमः, केरलं पराजित:
HP Education (ASER) : छात्राणां पठनकौशले हिमाचलप्रदेशः सम्पूर्णे देशे प्रथमः, केरलं पराजित: हिमसंस्कृतवार्ता: - कुन्दन:। हिमाचलः पुनः शिक्षायां देशस्य शीर्षस्थाने अस्ति। अस्मिन् समये हिमाचलम् पठने सम्पूर्णे देशे प्रथमस्थानं प्राप्तवान्।हिमाचलप्रदेशे छात्राणां…
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम् हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। महाराष्ट्र- राज्यस्तरीय- शास्त्रप्रतियोगितायाः आयोजनं नवदिल्ली- केन्द्रीय- संस्कृत- विश्वविद्यालयस्य नासिकपरिसरे कृतम्। अस्यां राज्यस्तरीयप्रतियोगितायां कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य २३…
Jai Ram Thakur : सनातनस्य अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः, खड़गे इत्यस्य वक्तव्ये जयरामठाकुरः अवदत्
Jai Ram Thakur : सनातनस्य अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः, खड़गे इत्यस्य वक्तव्ये जयरामठाकुरः अवदत् हिमसंस्कृतवार्ता:- शिमला। विपक्षनेता जयरामठाकुरः अवदत् यत् सनातनस्य सर्वथा अवमानना काङ्ग्रेसस्य नैसर्गिकस्वभावः च अभवत्। काङ्ग्रेसस्य लघुनेतृभ्यः आरभ्य राष्ट्रीयाध्यक्षपर्यन्तं…