हेमसिंहः चम्बाजिलाध्यक्षः, सरनदास महासचिवः, सुरेशः कोषाध्यक्षः
हेमसिंहः चम्बाजिलाध्यक्षः, सरनदास महासचिवः, सुरेशः कोषाध्यक्षः हिमसंस्कृतवार्ताः। विपरीते वातावरणे प्रतिकूलपरिस्थितौ च चम्बा जनपदः संस्कृतशिक्षकपरिषदः निर्वाचनम् चम्बानगरस्य आर्यसमाजमन्दिरे रविवासरे सम्पन्नम्, अस्यां निर्वाचनप्रक्रियायां सम्भवतः चम्बाजनपदः 12 शिक्षाखण्डानां शिक्षकैः प्रतिभागिता। कार्यक्रमे पर्यवेक्षकरूपेण कांगड़ा…
डॉ प्रेमप्रकाशः संस्कृतशिक्षकपरिषद् जिला शिमलायाः अध्यक्षः
डॉ प्रेमप्रकाशः संस्कृतशिक्षकपरिषद् जिला शिमलायाः अध्यक्षः, आचार्य सतीशः महासचिवः, अजयः वित्तसचिवः, संदीपपाण्डे संगठनमंत्री, डॉ ओमप्रकाशः वरिष्ठ उपाध्यक्षः हिमाचलराजकीयसंस्कृतशिक्षकपरिषद् जिला शिमला 2025-28 तमवर्षस्य त्रिवार्षिक निर्वाचनप्रक्रिया निर्वाचनाधिकारिणः कमलकांतगौतमस्य पर्यवेक्षकस्य आचार्यललितशर्मणश्च मार्गदर्शने राजकीकवरिष्ठमाध्यमिकविद्यालयः…
सुरेशबोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः
सुरेशबोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः हिमसंस्कृतवार्ताः केलाङ्गः। सुरेश बोधः लहौल-स्पितेः अध्यक्षः, चिनसिंहः महासचिवः, नेहा वित्तसचिवः, कमला महिलासमन्वयिका च अभवत् कुल्लू - हिमाचल शासकीय संस्कृत शिक्षक परिषद् जिला लहौल-स्पितेः…
आचार्यः नरेशमलोटिया द्वितीयवारं संस्कृतशिक्षकपरिषदः हमीरपुरस्य जिलाध्यक्षः
आचार्यः नरेशमलोटिया द्वितीयवारं संस्कृतशिक्षकपरिषदः हमीरपुरस्य जिलाध्यक्षः हिमसंस्कृतवार्ताः हमीरपुरम्। हमीरपुर- 29 जून, 2025 (रविवासरः) हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः जिला हमीरपुरस्य सुजानपुर, भोरंज, नादौन, बिझरी, हमीरपुरखण्डस्य त्रिवार्षिकनिर्वाचनप्रक्रियायाः अनन्तरं रविवासरे सर्ववितसुधारसभाभवनहमीरपुरे जिलानिर्वाचनं सम्पन्नम्, यस्मिन् मण्डलहमीरपुरस्य प्रत्येकः…
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् – प्रधानमन्त्री नरेन्द्रमोदी
भारतं विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति, राष्ट्रम् औपनिवेशिक-मनोवृत्तिञ्च त्यजेत् - प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत्, राष्ट्रम् विकासं परम्परां च स्वीकृत्य अवश्यं अग्रे गच्छति। नवदेहल्यां आचार्य-विद्यानन्द-जी-महाराजस्य…
विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः
विश्वे प्रथमवारं चालकं विना कारयानम् ग्राहकस्य गृहं प्राप्तम्, टेस्लाकम्पन्याः नूतनः कीर्तिमानः हिमसंस्कृतवार्ताः। विश्वे प्रथमवारं कश्चन कारयानं निर्माणसंस्थानतः ग्राहकस्य गृहं यावत् मानवस्य हस्तक्षेपं विना (न चालकः न दूरस्थसञ्चालकः) गत्वा इतिहासं निर्मितवान्।…
बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः
बिहार-संस्कृत-शिक्षा-बोर्डस्य ऐतिहासिकः निर्णयः — पाठ्यक्रमगुणवत्तावर्धनाय नवसंकल्पानां घोषणा कृताः आधुनिकताया सह संस्कृतशिक्षायाः समायोजनं, शिक्षकेभ्यः प्रशिक्षणं, छात्रेभ्यः योजनालाभश्च सुनिश्चितम् वार्ता प्रेषक: अंकुश कुमार: पटना, २७ जून् २०२५ गतदिने अपराह्णे १२.३० वादने बिहार-संस्कृत-शिक्षा-बोर्डस्य…
असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः
असमवार्ता:-पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक- एकविंशतिदिनात्मक- राष्ट्रियकार्यशालायाः पञ्चमदिवसः सम्पन्नः मैथिलीलिपे: सजीवप्रदर्शनम्, वैष्णवपदावलीपाण्डुलिपेः अनुलेखनं च प्रमुखम् आकर्षणम् हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः, नलबारी असमप्रदेशः २७ जून २०२५। कुमारभास्करवर्म- संस्कृत– पुरातनाध्ययन- विश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य साहाय्येन आयोज्यमानायाः “पाण्डुलिपिविज्ञानं…
हिमाचलवार्ता:-
हिमाचलवार्ता:-चिट्टातस्कराणाम् उपरि गान्धिनः कार्यविधि: शिमलानगरे आरब्धा, २४ होरासु सप्तजनाः गृहीताः हिमसंस्कृतवार्ता:- शिमला। शिमलानगरे चिट्टातस्कराणां उपरि वरिष्ठपुलिसाधीक्षकस्य संजीवगान्धिनः कार्यविधि: आरब्धा। वरिष्ठपुलिसाधीक्षकस्य स्वकर्तव्ये प्रत्यागते सति शिमलापुलिसः मादकद्रव्याणां विरुद्धं निरन्तरं कार्यविधि: कुर्वन् अस्ति।…
संस्कृतवार्ता:-भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम्
संस्कृतवार्ता: भारतेन चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तम् हिमसंस्कृतवार्ता: - भारतेन स्थापितं तन्त्रं कायाकल्पं कृत्वा चीनदेशेन सह सीमानिर्धारणस्य स्थायी-समाधानाय बलं प्रदत्तं तथा च विंशत्यधिक-द्विसहस्रतमे वर्षे सीमाविरोधस्यानन्तरं द्वयोः राष्ट्रयोः मध्ये निर्मितस्य…