अखिलभारतीययुवामहोत्सवः केंद्रीयसंस्कृतविद्यापीठस्य नाशिकपरिसरे आयोज्यते (दक्षिणविभागः)
नाशिकनगरम् —केंद्रीयसंस्कृतविद्यापीठेन (नवदिल्लीस्थितेन) भारतसंसदाद्यनुमोदितेन, नवम्बरमासस्य तृतीयात् पञ्चमीदिनाङ्कपर्यन्तं २०२५ तमे वर्षे कालावधौ दक्षिणविभागस्य अखिलभारतीययुवामहोत्सवस्य भव्यं आयोजनं नाशिकपरिसरे विधास्यते। अस्मिन् महोत्सवे महाराष्ट्र-, कर्णाटक-, तमिळनाडु-, केरळ-राज्येषु स्थितानि संस्कृतविद्यापीठाः महाविद्यालयाः च स्वयमेव भागग्रहणाय समागमिष्यन्ति। एतासु स्पर्धासु एकोनत्रिंशत् (२९) प्रकारकाः क्रीडाः आयोज्यन्ते, यत्र प्रायः २४० संस्कृतविद्यार्थिनः युवानः सहभागिनः भविष्यन्ति। अस्य महोत्सवस्य प्रमुखोऽभिप्रायः अस्ति — “संस्कृतभाषया युवानां सर्वाङ्गविकासः, तथा च संस्कृतम् अपि क्रीडा-संस्कृति-शिक्षणक्षेत्रेषु प्रासंगिकं भवेत्” इति। अस्य आयोजनस्य नेतृत्वं प्रोफेसर-नीलाभतिवारी-महोदयेन, नाशिकपरिसरस्य संचालकेन, क्रियते। तेन उक्तं यत् “नाशिकपरिसरः राष्ट्रीयशिक्षानीतिः २०२० इत्यस्य सुसम्पादनाय भारतीयज्ञानपरम्परायाः आदर्शरूपं प्रादर्शयति।” केंद्रीयसंस्कृतविद्यापीठं भारतसर्वकारस्य प्रमुखं संस्कृतशिक्षासंस्थानम् अस्ति। विद्यापीठस्य कुलगुरुः प्रोफेसरः श्रीनिवासवरखेडी-महाशयः, यस्य नेतृत्वे विद्यापीठं NAAC-नामकस्य राष्ट्रीयमूल्याङ्कनमान्यतासंस्थायाः A++ इति उच्चतमं श्रेणीमानं प्राप्तवद् अस्ति।
सम्पर्कः
(डॉ. रञ्जयकुमारसिंहः)
मीडिया-प्रभारी (Media In-Charge)
दूरभाषः : 7507126450 /8879326929 /9604397161
(प्रोफेसरः नीलाभतिवारीः)
संचालकः, नाशिकपरिसरः
केंद्रीयसंस्कृतविद्यापीठम्, नाशिकम्

