वाराणसी नगरे दिल्लीपब्लिकविद्यालये संस्कृतसम्भाषणशिविरस्य समापनसमारोहः
हिमसंस्कृतवार्ता:- वाराणसी
वाराणसी नगरे २४ जुलाई २०२५ दिनाङ्के दिल्ली पब्लिक स्कूल, वाराणसी इत्यस्मिन् विद्यालये कक्षा ८- कक्षा ९ अध्ययिनां छात्राणां कृते आयोजिता दशदिवसीया संस्कृत सम्भाषणशिविरः समापनसमारोहेन सह सम्यक् सम्पन्नः। समारोहस्य आरम्भः महाकवेः कालिदासस्य मङ्गलाचरणश्लोकेन–
“वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥”
इत्यनेन कृतः। अस्य श्लोकस्य माध्यमेन वाक्यार्थयोः ऐक्यं दर्श्यते तथा पार्वती- परमेश्वरयोः वन्दना करोतु इति भावः अभिव्यक्तः।
शिविरस्य उद्देश्यः च विशेषताः
एषः सम्भाषणशिविरः केवलं भाषाशिक्षणं न, अपि तु संस्कृतभाषायाः माधुर्यं, व्यवहारिकता च प्रतिपादयन्, संस्कृतस्य संस्कारपरम्परया सह सम्बन्धं स्थापयति।
अस्य शिविरस्य प्रमुखं लक्ष्यम्-
छात्राणां मध्ये संस्कृतभाषायां संवादकौशलस्य विकासः। संस्कृतं भाषारूपेण न स्वीकृत्य संस्काररूपेण जीवनं प्रति एकीकरणम्। भारतीयसंस्कृत्या सह छात्राणां आत्मीयता- संवर्धनम्। एषः शिविरः डॉ. सदाशिव तिवारी महोदयस्य मार्गदर्शनेन सम्पन्नः। तेन क्रीडापद्धत्याः, गीताभ्यसनस्य, संवादात्मकपाठनस्य, विनोदेन च छात्रान् आकर्ष्य संस्कृतसंभाषणकौशलं सुलभतया बोध्यं कृतम्।
मुख्य अतिथीनाम् आगमनम् च स्वागतसमारम्भः
समापनसमारोहे मुख्य अतिथिरूपेण काशीसंवादशालायाः प्रमुखः माननीयः राजा दिलीपचंद्रवंशी महोदयः, विशिष्टातिथिरूपेण साधना गुप्ता महोदया उपविष्टवन्तौ।
विद्यालयस्य प्रधानाचार्या मुनमुनसेनगुप्ता महोदया उभयोः अतिथ्योः सादरं स्वागतं कृतवन्त्या पुष्पगुच्छेन स्मृतिचिह्नेन च सत्कारः कृतः।
छात्रप्रस्तुतयः, गीतगायनं च प्रमाणपत्रवितरणम्
शिविरे भागगृहीतानां छात्राणां समूहं डॉ. तिवारी महोदयस्य नेतृत्वे एकं संस्कृतगीतम् सुस्वरं प्रस्तुतवन्तः, येन शिविरे प्राप्तं ज्ञानं जीवनरूपेण अभिव्यक्तं जातम्। तत्पश्चात् छात्रेभ्यः प्रमाणपत्रवितरणम् कृतम्। सर्वे छात्राः क्रमशः मंचमारुह्य मुख्य अतिथेः हस्ततः प्रमाणपत्रं सस्मितं स्वीक्रियन्ते स्म।
प्रेरणासूक्तयः एवं वक्तव्यविभागः
मुख्यातिथि: दिलीपचंद्रवंशीमहोदयः संस्कृतस्य सार्वकालिकप्रासङ्गिकतां विशदतया विवृण्वन् भाषणं कृतवान्।
विशिष्टातिथिः साधनागुप्तामहोदया संस्कृतशिक्षणस्य संवादमूलकपद्धतिं प्रशंसयित्वा अनुभवं प्रकटम् अकुरुत।
विद्यालयस्य चेतना-विंग-समन्वयिका सुनिपा सान्याल, समर्पण-विंग-समन्वयिका किरण शर्मा, शैक्षणिकप्रमुखा रोली मानखण्ड, च अपि स्वविचारान् छात्रान् प्रति उन्मील्य आशीर्वचनानि दत्तवन्तः।
संगणक-सहाय्यं तथा संचालनकला
शिविरे संगणकप्रविधिसम्बद्धं सम्पूर्णं सहाय्यं काशीविश्वनाथसरः कुशलतया समर्पणेन च सम्पादितवान्। समारोहे कार्यक्रमस्य संचालनं काशी महोदयेन सुसम्पन्नम्। तेन सुसम्बद्धा, शुद्धा, भावनापूर्णा च भाषा प्रयुक्ता यया सम्पूर्णस्य कार्यक्रमस्य साहित्यिकं सौन्दर्यं वृद्धिं प्राप।
पूर्णाहुति तथा कृतज्ञतासूचनम्
कार्यक्रमस्य समाप्तौ संस्कृतविभागस्य पक्षतः अतिथिद्वयं, विद्यालयप्रबन्धनम्, शिक्षकेभ्यः, छात्रेभ्यः च हृदयतः आभारः व्यक्तः। डॉ. श्वेता सुमन महोदया, डॉ. नीलू दीक्षित महोदया छात्राणां प्रति धन्यवादज्ञापनं कृतवन्त्यः। कार्यक्रमः “ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।” इत्यनेन समापनमन्त्रेण समापनम् अगमत्।
वाराणसी नगरे दिल्लीपब्लिकविद्यालये संस्कृतसम्भाषणशिविरस्य समापनसमारोहः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment