Manali News : नववर्षोत्सवस्य सज्जतायै पर्यटननगरी सज्जा अस्ति, होटेलेषु विशेषसङ्कुलं प्रदास्यते
मनालीनगरे हिमदर्शनार्थम् आगच्छन्ति पर्यटकाः, वसतिगृहाणि परिपूर्णानि
हिमसंस्कृतवार्ता: – मनाली।
शुक्रवासरे परिवर्तितस्य ऋतो: कारणात् सम्पूर्णे राज्ये पुनः तीव्रशीतस्य आरम्भः अभवत्, उच्चतरक्षेत्रेषु अपि हिमपातः आरब्धः अस्ति। एतादृशी परिस्थितौ मनालीनगरे अपि नूतनहिमपातं व्यक्तिगतरूपेण द्रष्टुं पर्यटकानाम् संख्या वर्धयितुं आरब्धा अस्ति। शुक्रवासरे लाहौल-स्पीति सहितं अटलकन्दरा रोहताङ्गः, सोलङ्गनाला, पलचानपर्यन्तं हिमपातः अभवत् । यत्र मनाल्यां वर्षर्तुः प्रचलति स्म । अपि च, मनाली-नगरस्य वसतिगृहाणि नववर्ष-उत्सवस्य कृते पूर्णतया सज्जीकृतानि सन्ति, पर्यटकानां कृते विशेष-संकुलाना अपि प्रदत्तानि सन्ति । तस्मिन् एव काले पर्यटनव्यापारिणः अपि आशान्विता: यत् यदि अत्र हिमपातः भवति तर्हि मनालीनगरस्य पर्यटनव्यापारस्य महान् लाभः भविष्यति, यतः मनालीनगरस्य वसतिगृहेषु आरक्षणम् अद्यापि प्रचलति।
अधिकांशः वसतिगृह-स्थानानि पूर्णानि सन्ति । सर्वकारीय-अतिथिगृहेषु अपि च निजीवसतिगृहेषु आरक्षणकरणं अस्मिन् समये अतीव कठिनं जातम्, यतः हिमपातस्य कारणेन सप्ताहान्ते पर्यटकाः अपि मनाली-नगरं गन्तुं आरब्धाः सन्ति मनाली-नगरं प्राप्ताः बहिः राज्यानां पर्यटकाः नूतनवर्षस्य उत्सवस्य कृते अत्र आगताः इति वदन्ति । यद्यपि मनालीविपणौ अद्यापि हिमपातः न अभवत्, परन्तु ते आशावन्त: यत् नववर्षस्य अवसरे अत्र हिमपातः भविष्यति, अत्र हिमस्य मध्ये क्रीडनं कर्तुं ते आनन्दं प्राप्तुं शक्नुवन्ति। ते अवदतन् यत् अद्यत्वे निम्नराज्येषु बहु प्रदूषणं भवति, शीतलम् अपि अस्ति। यस्मात् कारणात् ते तत्र पर्वतान् प्रति मुखं कुर्वन्ति। यथा ते पर्वतस्य नववायुः अपि भोक्तुं शक्नुवन्ति। ते अपि नेत्रयोः पुरतः हिमपातं द्रष्टुम् इच्छन्ति। अत्र शुक्रवासरे अपि बहुसंख्याकाः पर्यटकाः मनालीनगरं प्राप्तवन्तः । सप्ताहान्तस्य कारणात् आगामिदिनद्वयं यावत् मनालीनगरे बहुजनसमूहः भविष्यति। अद्यावधि सहस्राणि पर्यटकाः मनालीनगरं प्राप्तवन्तः।