के० सं० विश्वविद्यालयस्य भोपाल-परिसरे भाषावबोधनवर्गस्य समापनसमारोह: अनुष्ठित:
*(वार्ताहर:- प्रवेशकुमारशुक्ल: भोपाल )* केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे दशदिवसीयसरलसंस्कृतसम्भाषणशिविरस्यायोजनमभवत् । विशिष्टरूपेण शिक्षाचार्यच्छात्राणां कृते “भाषावबोधनवर्गस्यापि समायोजनमभूत् ।आदौ मातु: सरस्वत्या: पूजनेन माल्यार्पणेन दीपप्रज्ज्वालनेन च कार्यक्रमस्य शुभारम्भ: जात: ।
कार्यक्रमेSस्मिन् मुख्यातिथिरूपेण राष्ट्रियसंस्कृतसंस्थानस्य भोपालपरिसरस्य प्राचार्यचरा: प्रो० विद्यानन्दझावर्या:, विशिष्टातिथिरूपेण संस्कृतभारत्या: अखिलभारतीयसम्पर्कप्रमुखा: श्री श्रीशदेवपुजारी महोदया: , विश्वविद्यालयस्य छात्रकल्याणसमिते: अधिष्ठातार: प्रो० मदनमोहनझामहाशया: , परिसरस्य शिक्षा शास्त्रविद्याशाखाया: शाखाप्रमुखा: प्रो० नीलाभतिवारिमहोदया: , कुशलपरिसरनिदेशका: प्रो० रमाकान्तपाण्डेया:सभाया: आध्यक्षपदमलंकृतवन्त:। भारतीयपरम्परानुसारेण आगतामतिथीनां स्वागतभाषणं श्रीअनमोलझा, भाषावबोधनवर्गस्यानुभवकथनं – शिक्षाचार्यकक्षाया: छात्रा: दीपिकाकौशला , प्रवेशकुमारशुक्लच कृतवान्। धन्यवादज्ञापनं श्रीरत्नेशदूबे , मञ्चसंचालनं श्रीआशुतोषद्विवेदी , कृतवन्तौ। सम्भाषणशिविविरस्य मुख्यमुद्देश्यमासीत् यत् सर्वेषां छात्राणां मुखे संस्कृतभाषा भवेत् ।अन्ते च शान्तिमन्त्रेण सभाया: समापनमभवत्।