By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal Weather : गम्बरसेतौ मेघः विस्फोटः, लाहौलस्य मडग्रां नालिकायां जलप्रलयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal Weather : गम्बरसेतौ मेघः विस्फोटः, लाहौलस्य मडग्रां नालिकायां जलप्रलयः
हिमाचलवार्ता

Himachal Weather : गम्बरसेतौ मेघः विस्फोटः, लाहौलस्य मडग्रां नालिकायां जलप्रलयः

डॉ मनोज शैल
Last updated: 2024/06/24 at 11:17 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal Weather : गम्बरसेतौ मेघः विस्फोटः, लाहौलस्य मडग्रां नालिकायां जलप्रलयः

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:। 

हिमाचलप्रदेशे शीघ्रमेव मानसूनः आगन्तुं शक्नोति। राज्यस्य अनेकेषु भागेषु मानसूनपूर्ववृष्टिः निरन्तरं भवति। अपरपक्षे सोमवासरे प्रातःकाले वर्षाणा अनन्तरं आदिवासीमण्डलस्य लाहौल-स्पीति इत्यस्य मडग्रां-नालिकायां आकस्मिकं जलप्लावनम् अभवत् । अनेन क्षेत्रे क्षोभ: उत्पन्नः । जलप्रलयेन तिन्दी-क्षेत्रसम्बद्धः मार्गः अवरुद्धः आसीत् । सूचनां प्राप्य बीआरओ इत्यनेन मार्गं उद्घाटयितुं स्वयन्त्राणि प्रेषितानि। जलप्लावनस्य कारणेन मार्गस्य उभयतः बहूनि वाहनानि अपि निरुद्धानि स्म । जलप्रलयेन प्राणहानिः सम्पत्तिः वा न अभवत् । तस्मिन् एव काले कुनिहार-नालागढ-मार्गे स्थिते गम्बरसेतौ मेघविस्फोटकारणात् एकः भोजनालय: पतितः। एतेन केचन वाहनानि अपि प्रभावितानि अभवन् । सौभाग्यम् आसीत् यत् मेघस्य स्फुरणसमये भोजनालये कोऽपि नासीत्, अन्यथा क्षतिः अधिका भवितुम् अर्हति स्म । गम्बरसेतु: सम्पूर्णतया मृत्तिकाभिः पूरितः अस्ति । सूचनां प्राप्य एसडीएम अर्की अपि तत्स्थानं प्राप्तवान्। मार्गे बृहत् शिलाः आगताः, तान् दूरीकर्तुं कार्यं प्रचलति।

अनेकभागेषु प्रचण्डवृष्टेः सचेतना

 सोमवासरे अपराह्णे प्रायः सोलन्-नगरे प्रचण्डवृष्टिः अभवत् । अनेन जनानां कृते उष्णतायाः निवृत्तिः प्राप्ता अस्ति । शिमलानगरे अपराह्णे २:०० वादनस्य समीपे वर्षा आरब्धा। अस्य कारणात् वातावरणं शीतलम् अभवत् । नाहननगरे अपि वर्षा अभवत् । ऋतुविज्ञानकेन्द्रं शिमलाद्वारा राज्यस्य अनेकेषु भागेषु वज्रपातस्य, वर्षायाः च पूर्वानुमानं कृतम् अस्ति। राज्यस्य अनेकेषु भागेषु जूनमासस्य ३० दिनाङ्कपर्यन्तं वातावरणं प्रतिकूलमेव भवितुं शक्यते। जूनमासस्य २८ तः ३० पर्यन्तं अधिकांशेषु भागेषु वर्षा भविष्यति । अस्मिन् काले वज्रपातस्य सचेतना अपि भवति । जूनमासस्य २८ दिनाङ्के केषुचित् स्थानेषु प्रचण्डवृष्टेः पीतवर्णीयसचेतना अस्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: \हिमाचल के आज के समाचार, cloud brust, Divya Himachal news paper, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himachal update, Himsanskritnews, Lahul Spiti, बादल फटा, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल मौसम, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National News : सर्वकारं चालयितुं बहुमतम् आवश्यकं किन्तु देशं चालयितुं सहमतिः अतीव महत्त्वपूर्णा- प्रधानमन्त्री
Next Article 16th Finance Commission : १६ तमेन वित्तायोगेन शिमलायां सर्वकारेण सह सभा कृता, राज्येन आपदि उपेक्षाया: विषयः उत्थापितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?