By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेश: – १९३७ कोटिरूप्यकाणां निवेशेन २७ औद्योगिक- एककानां स्थापनाविस्तारस्य च अनुमोदनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेश: – १९३७ कोटिरूप्यकाणां निवेशेन २७ औद्योगिक- एककानां स्थापनाविस्तारस्य च अनुमोदनम्
हिमाचलवार्ताप्रादेशिकवार्ता

हिमाचलप्रदेश: – १९३७ कोटिरूप्यकाणां निवेशेन २७ औद्योगिक- एककानां स्थापनाविस्तारस्य च अनुमोदनम्

डॉ मनोज शैल
Last updated: 2024/01/28 at 2:06 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

हिमाचलप्रदेश: – १९३७ कोटिरूप्यकाणां निवेशेन २७ औद्योगिक- एककानां स्थापनाविस्तारस्य च अनुमोदनम् २७१५ जना: जीविकां प्राप्स्यन्ति

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

एकलवातायन-अनुमोदनं, निरीक्षणप्राधिकरणस्य च २८ तमा गोष्ठी मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। प्राधिकरणेन नूतनानां औद्योगिक- एककानां स्थापनायै विद्यमान-एककानां विस्ताराय च प्रायः १९३७ कोटिरूप्यकाणां प्रस्तावितनिवेशेन सह २७ प्रस्तावितानां परियोजनानां अनुमोदनं कृतम् सर्वकारस्य एषः प्रयासः राज्यं निवेशसौहृदं गन्तव्यस्थानरूपेण स्थापयति। एतेन प्रायः २७१५ जना: जीविकाया: अवसरान् प्राप्स्यन्ति। नूतनेषु प्रस्तावेषु प्राधिकरणेन सोलनजनपदस्य नालागढ़े गोलिका, कैप्सूल आदीनां निर्माणाय  मेसर्स जिनोनेप्राइवेटलिमिटेड एवं मास्टर मेसर्स फॉर्मूलेशनसीईओ-प्लासरा इत्येताभ्यां  अनुमोदनं कृतम्। मेसर्स गौतमी एक्वाचेम प्राइवेट लिमिटेड तहसील मैहतपुर जिला ऊना- सोडियमक्लोराइड हेतवे, मैसर्स जे एप्पल सीए स्टोर चिड़गांव रोहड़ू इत्यस्मै शीतभण्डारणस्थापनायै, मैसर्स धीर रोजिन एंड टरपेंटाइन फैक्ट्री टाहलीवाल हरोली ऊना इत्यस्मै रोसिन एवं तारपीनतैलाय, मैसर्स हिम दीप एलक्लीज केमिकल धमांदरी जिला ऊना इत्यस्मै  कास्टिक सोडा एवं तरल हाइड्रोजन, क्लोरीन निर्माणाय, मेसर्स एग्रोफार्म वेंचर्स प्राइवेट लिमिटेड नरचैत ठियोग इत्यस्मै शीतभण्डारणस्थापनायै, मेसर्स स्कॉटिल हेल्थ केयर प्राइवेट लिमिटेड खेरी, काला अम्ब इत्यस्मै ड्राईइंजेक्शन एवं नेत्रबिन्दु-निर्माणहेतवे, मेसर्स महालक्ष्मी स्पिनटेक्स प्राइवेट लिमिटेड यूनिट- 4 ममनपुरा बद्दी इत्यस्मै पॉलिएस्टर स्टेपल फाइबर एवं पॉलिएस्टरचिपनिर्माणाय मेसर्स भविष्य इनोवेशन मझौली सोलनम् इत्यस्मै नलिकायुक्तपेटिका एवं मोनो कार्टन आदि निर्माण हेतु अनुमोदनम् कृतम् अस्ति।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश सरकार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPPSC Shimla – देवराजशर्मा हिमाचलप्रदेशलोकसेवा- आयोगस्य सदस्य: नियुक्त:
Next Article शिमला – नव भारतीयपुलिससेवाया: (IPS)  तथा हिमाचलपुलिससेवाया: (HPS) अधिकारिणां स्थानान्तरण- नियुक्यादेशा: निर्गता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?