National Chess Tournament – राष्ट्रियचतुरङ्गप्रतियोगितायां शीर्षदशस्थानेषु सिरमौरजनपदस्य सर्वकारीयविद्यालयः।
राष्ट्रव्यापिरूपेण उन्नतम् अभवत् हिमाचलस्य नाम
हिमसंस्कृतवार्ता:- सिरमौरम्।
हिमाचलप्रदेशस्य दूरस्थेषु पृष्ठक्षेत्रेषु च जनपदेषु अन्यतमः इति दीर्घकालं यावत् मन्यमानस्य सिरमौरमण्डलस्य छात्राः, क्रीडकाः, वैज्ञानिकाः च अधुना राष्ट्रिय-अन्ताराष्ट्रीयस्तरे स्वस्य परिचयं स्थापयन्ति। अस्मिन् क्रमे सिरमौर-मण्डलस्य सर्वकारीय- वरिष्ठ- माध्यमिक- विद्यालयस्य कांगर- धरयारस्य छात्राः सद्यः एव सम्पन्न- राष्ट्रीय- चतुरङ्ग- प्रतियोगितायां शीर्षदशसु अष्टमस्थानं प्राप्तवन्तः।
राष्ट्रियशतरंजप्रतियोगितायां भागं ग्रहीतुं हिमाचलस्य एकमात्रं सर्वकारीयं विद्यालयं न केवलं सिरमौरे अपि तु राष्ट्रव्यापिरूपेण हिमाचलप्रदेशे अपि अष्टमस्थानं प्राप्तवान्।
शिमलामण्डलस्य ठियोगे राष्ट्रियचतुरङ्गप्रतियोगिता अभवत्। अपारपरिश्रमेण, अनुरागेण च देशस्य ४६ प्रतिष्ठितविद्यालयान् अतिक्रम्य अष्टमस्थानं प्राप्य विद्यालयः उल्लेखनीयं पराक्रमं प्राप्तवान्। गतवर्षे एव चतुरङ्गक्रीडा आरब्धा अस्यां स्पर्धायां भागं ग्रहीतुं हिमाचलप्रदेशस्य एकमात्र: सर्वकारीयविद्यालय: राष्ट्रियस्तरस्य चिह्नं स्थापयितुं समर्थः अभवत्। आरुषी, मनन:, यशस्वी, प्रियांशी, हर्षः च अस्य पराक्रमस्य प्राप्तौ स्वस्य अदम्यसाहसं, रणनीतिककौशलं च प्रदर्शितवन्तः।
राजकीय-वरिष्ठ-माध्यमिक-विद्यालयस्य प्रवक्ता, राजनीतिशास्त्रस्य शिक्षकः च सुरेशकुमारः एतस्याः उपलब्धेः कारणं शिक्षकाणां छात्राणां च अथकपरिश्रमस्य कारणं दत्तवान्। सः मुख्यत: शारीरिकशिक्षकस्य राहुलशर्मा इत्यस्य महत्त्वपूर्णभूमिकायाः अपि प्रशंसाम् अकरोत्, यस्य मार्गदर्शनं तस्य विना सम्भवं न स्यात्। कार्यवाहिका प्रधानाध्यापिका सुषमा लता अपि छात्राणां कृते सम्पूर्णस्य दलस्य च कृते अस्याः विलक्षणस्य उपलब्धेः विषये स्वस्य गौरवं प्रकटयित्वा भविष्ये सफलतायाः कामनाम् अकरोत्। सा अवदत् यत् एषा सफलता सर्वकारीयविद्यालयेषु छात्राणां कृते नवीनाया: आशायाः प्रेरणायाश्च स्रोतः अस्ति, यत् समुचितमार्गदर्शनेन परिश्रमेण च कोऽपि महतीं ऊर्ध्वतां प्राप्तुं शक्नोति इति दर्शयति। एषा उपलब्धिः चतुरङ्गक्षेत्रे सर्वकारीयविद्यालयानाम् नूतनपरिचयस्य आरम्भः, उज्ज्वलभविष्यस्य च चिह्नं करोति ।
राष्ट्रियचतुरङ्गप्रतियोगितायाः शीर्षदशस्थानेषु एते विद्यालया:
1. वेलम्मल एमएचएसएस
2. वेलम्मल-विद्यालय:- अयनंबक्कम्
3. दिल्ली-पब्लिक-विद्यालय: गाजियाबाद:
4. दिल्ली-पब्लिक-विद्यालय: सिरसा
5. राइजिंग-स्टार-पब्लिक-विद्यालय: चंबा
6. संतोष-पब्लिक-उच्च-विद्यालय: सैंज:
7. टैगोर-इंटरनेशनल-विद्यालय: वीवी- दलम्- अ (टीम ए
8. राजकीय: वरिष्ठमाध्यमिक: विद्यालय:- कांगर- धरयार: (सिरमौरम्)
9. सेंट- जॉन्स- उच्चविद्यालय:- चंडीगढ़म्
10. ज्ञानज्योति- पब्लिक- विद्यालय: ठियो
ग दलम्- अ (टीम ए)

