श्रीलङ्कादेशस्य पूर्वराष्ट्रपतिः राणिलविक्रमसिंहः कारागारे अधिग्रहीतः
कोलम्बो । श्रीलङ्कादेशस्य पूर्वराष्ट्रपतिः रणिलविक्रेमसिंहः शुक्रवासरे सर्वकारीयधनस्य उपयोगेन लण्डन्नगरस्य निजीयात्राम् अकरोत् इति कारणेन गृहीतः। स्थानीयमाध्यमेषु उक्तं यत् विक्रेमेसिंघमहोदयः दशजनैः सह २०२३ तमस्य वर्षस्य सितम्बरमासे लण्डन्-नगरं गतः। यात्रा पूर्णतया निजी आसीत् किन्तु तस्याः व्ययः सर्वकारीयकोषे स्थापितः
श्रीलङ्का-देशस्य इतिहासे प्रथमवारं पूर्वराष्ट्रपतिः गृहीतः । अस्मिन् मासे प्रारम्भे पूर्वराष्ट्रपतिसचिवः सामन् एकनायके, पूर्वनिजीसचिवः सान्द्रा पेरेरा च यात्रायाः व्यवस्थापनार्थं तेषां भूमिकायाः विषये प्रश्नं कृतवन्तौ। विक्रमसिंघे महोदयः २०२२ तः २०२४ पर्यन्तं श्रीलङ्कादेशस्य राष्ट्रपतिः आसीत् ।तस्य अधिग्रहणं शीर्षाधिकारिभिः सर्वकारीयधनस्य दुरुपयोगस्य प्रकरणानाम् अन्वेषणं तीव्रतरं भविष्यति इति अपेक्षा अस्ति। विक्रमसिंघे महोदयस्य अनन्तरं श्रीलङ्कायाः आज्ञा अनुरा दिस्सनायके इत्यस्य हस्ते आगता ।
श्रीलङ्कादेशस्य पूर्वराष्ट्रपतिः राणिलविक्रमसिंहः कारागारे अधिग्रहीतः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment