KKSU – संस्कृतं व्यवहारिक-भाषा भवेत् – मोहनभागवत:
यदि संस्कृतम् अवगम्यते तर्हि देशः अपि अवगम्यते
अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकपरिसर: संस्कृताध्ययनस्य वैश्विककेन्द्रं भवेत् – मुख्यमंत्री देवेन्द्रफडणवीसः
हिमसंस्कृतवार्ता: – नागपुरम्।
कविकुलगुरु कालिदाससंस्कृत- विश्वविद्यालयस्य वारंगापरिसरस्य डॉ. केशवबलिरामहेडगेवार-
अन्ताराष्ट्रीयशैक्षणिकभवनस्य उद्घाटनं, छात्रावासस्य भूमिपूजनं, अन्ताराष्ट्रीयगुरुकुलस्य उद्घाटनं शुक्रवासरे प्रातः १०.०० वादने राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकस्य श्रीमोहनजीभागवतस्य महाराष्ट्रस्य मुख्यमंत्रिण: श्रीदेवेन्द्रफडणवीसस्य करकमलाभ्यां कुलपते: प्रो हरेरामत्रिपाठीवर्यस्य उपस्थितौ सम्पन्नं जातम्।
कार्यक्रमे आदरणीय श्री चन्द्रकांतदादा पाटिल:, उच्च-एवं-प्राविधिकशिक्षा मंत्री, वित्तराज्यमंत्री श्री-आशीषजी जायसवाल:, संस्कृत-भारत्या: श्रीशजीदेवपुजारी, कविकुलगुरु- कालिदाससंस्कृतविश्वविद्यालयस्य संस्थापक: डॉ. पंकजचांदे, पूर्वकुलपति: प्रो. उमावैद्या उपस्थिता: आसन्।
कार्यक्रमस्य आरम्भः राष्ट्रगीतेन अभवत् । राष्ट्रगीतस्य अनन्तरं महाराष्ट्रगीतं विश्वविद्यालयगीतं च गायितम्। कुलपति: आदरणीय: श्रीमोहनजीभागवत: एवं माननीयमुख्यमंत्री श्रीदेवेन्द्र: फडणवीस: सहितानां समस्तगणमान्यजनानां उत्तरीयं, नारिकेलं एवं स्मृतिचिन्हम् इत्यादिकं प्रदाय सम्मानम् अकरोत्।
कुलपतिः प्रो.हरेरामत्रिपाठी स्वपरिचये उक्तवान् यत्, “अहं मुख्यमन्त्रिण: श्रीदेवेन्द्रफडणवीसस्य आभारी अस्मि यस्य कार्यकाले इयं भूमिः अस्मभ्यं दत्ता तथा च आदरणीय: सरसंघचालक: श्रीमोहनजीभागवत: इत्यस्य द्वयोः अपि हृदयेन ऋणी अस्मि, येषां हस्तेन अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकसङ्कुलस्य उद्घाटनं जातम्। तत्सङ्गमे विस्तरेण सह विश्वविद्यालये भारतात् विदेशेषु च छात्राणां कृते अन्ताराष्ट्रीयस्तरीयम् अध्ययनकेन्द्रं स्थापयितुं महाराष्ट्रसर्वकारस्य साहाय्यं कुर्यात्। अग्रिमवर्षेषु अभिनवभारतीवारङ्गा-अन्ताराष्ट्रीय-शैक्षिक-सङ्कुलस्य संस्कृत-प्राच्य-अध्ययनस्य अन्ताराष्ट्रीय-संशोधन-केन्द्रं, पारम्परिक-विज्ञान-अध्ययनस्य कृते अन्ताराष्ट्रीय-गुरुकुलं, प्राचीन-आधुनिक-विषयाणाम् अध्ययन-केन्द्रं च भविष्यति । कुलपतिः आग्रहं कृतवान् यत् महाराष्ट्रसर्वकारः अस्य परिसरस्य विकासाय पीएम उषा इत्यस्य अधीनं १२० कोटिरूप्यकाणां, शोधकेन्द्रस्य, गुरुकुलस्य, अन्यसुविधानां निर्माणार्थं ३०० कोटिरूप्यकाणां सहायतां कुर्यात्।
मुख्यमन्त्री श्रीदेवेन्द्रफडणवीसः स्वभाषणे उक्तवान् – “अभिनवभारती-अन्ताराष्ट्रीय- शैक्षणिकपरिसरं संस्कृताध्ययनस्य वैश्विककेन्द्रं कर्तुं महाराष्ट्रसर्वकारेण विश्वविद्यालयाय ५० एकड़भूमिः दत्ता।मम विश्वासः अस्ति यत् एतत् शैक्षणिकभवनं, राष्ट्रीयस्वयंसेवकसंघस्य
आदरणीयानां आद्यसरसंघचालकस्य डॉ. हेडगेवारस्य, आश्रयेण जन्मशताब्द्याः अवसरे स्थापितं संस्कृतभाषायाः प्रचारं करिष्यति तथा च अभिनव भारती अन्तर्राष्ट्रीय शैक्षणिकपरिसरस्य निर्माणं 21 शताब्द्यां आवश्यकं भवति तदर्थं स्वतन्त्रसमागमः भविष्यति तथा च अस्य परिसरस्य विकासः कालान्तरे भविष्यति तथा च सर्वकारः अस्य कृते आवश्यकं धनं प्रदास्यति इति मुख्यमंत्री आश्वासनं दत्तवान्। संस्कृतं ज्ञानस्य भाषा अस्ति। अस्यां भाषायां विविधज्ञान-शिक्षण-कला-निधिः च वर्तते । श्री फडनवीस: विनम्र-भावना-स्वरेण उक्तवान् यत् अहं संस्कृतभाषायाः कार्याय स्थापितस्य अस्य विश्वविद्यालयस्य कृते आवश्यकं समर्थनं मम सेवां च प्रदास्यामि इति सः अपि आश्वासनं दत्तवान् यत् सः केन्द्रसर्वकारेण सह विकासनिधिविषये चर्चां करिष्यति इति।
मोहनजीभागवतः अवदत्, “कालिदाससंस्कृतविश्वविद्यालयः एकः विकासशीलः विश्वविद्यालयः अस्ति। संस्कृतं वार्तालापस्य जीवनस्य च भाषा करणीया। पूज्यसरसंघचालकः परामर्शम् अयच्छत् यत् कालिदास- संस्कृतविश्वविद्यालयेन राजसंरक्षणेन सह संस्कृतभाषा जनानां संरक्षणं प्राप्नुयात् इति सुनिश्चित्य प्रयत्नः करणीयः। यदि संस्कृतभाषा अवगता भवति तर्हि देशः अवगमिष्यति। भावः भाषायाः परिणामः अस्ति।” भाषा भावेन सह भाष्यते तेन सह प्रयुक्ता भवति भक्तप्रह्लादस्य उदाहरणं दत्त्वा सः अवदत् यत् इन्द्रः प्रह्लादस्य सत्त्वम् अपहृतवान् तेन सह तस्य बलं, शक्तिः, धनं च गतः अस्माकं लक्ष्यं यत् भारतं स्वावलम्बनं भवेत्, एषा आत्मनिर्भरता सत्त्वेन आगच्छति। एतद् सत्वं अस्माकं शिक्षिताया: भाषाया: उत्पन्नभावेन निर्मित: अनेनैव सत्वेन बलं तेज: लक्ष्मी च प्राप्ता भवति।
अतः भागवत: संस्कृतविश्वविद्यालयं बलेन, ऊर्जया, ज्ञानेन च परिपूर्णा नूतनां सन्ततिं निर्मातुं आह्वानं कृतवान् ।
कार्यक्रमस्य संचालनं प्रो.पराग जोशी इत्यनेन कृतम्, अभिनवभारती अन्ताराष्ट्रीयशैक्षणिक परिसरस्य निदेशकः प्रो.कृष्णकुमारपाण्डेय: आभारज्ञापनं कृतवान्।