जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः
हिमसंस्कृतवार्ता: – जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः। प्राप्तवार्तानुसारं रामबन-क्षेत्रे शनिवाररात्रौ तीव्र-हिमपातः, बहुविधं भूस्खलनं, तीव्र-वायुः प्रवाहः च अभवन् । रविवासरे प्रातःकाले मण्डलस्य धरमकुण्डग्रामे प्रचण्डवृष्ट्या जलप्लावेन प्रायः शताधिकाः जनाः उद्घारिताः। क्षेत्रे प्रतिकूल-ऋतोः कारणेन ग्रामे चत्वारिंशत् आवासगृहाणि क्षतिग्रस्तानि अभवन् । उपायुक्तेन बसीर-उल-हक चौधरी इत्यनेन उक्तं यत् नदीनां जलस्रोतानाम् अतिप्रवाहस्य कारणेन जलाप्लवेन अनेकानि वाहनानि प्रवहितानि। रामबनमण्डल-प्रशासनेन जिला-नियन्त्रण-कक्षस्य आपाकालीना दूरभाषसंख्यापि प्रसारिता संख्या अस्ति – शून्यम्, एकम्, नव, नव, अष्ट द्वे, नव, पञ्च, पञ्च, शून्यम्, शून्यम् अपरः च शून्यम्, एकं, नव, नव, अष्ट- द्वे, षड्, षड्, सप्त, नव, शून्यम् इति । तत्रैव केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्ला च अस्यां घटनायां प्राणहानिविषये दुःखं प्रकटितवन्तौ। केन्द्रीयमन्त्री सामाजिकान्तर्जालीये संदेशे अवदत्, सः मण्डलस्य उपायुक्तेन सह नित्यं सम्पर्के अस्ति। सः अवदत् यत् आर्थिकादिकं सर्वविधं सहायताः प्रदत्ताः भविष्यन्ति। जम्मू-कश्मीरस्य मुख्यमन्त्री घटनास्थले गत्वा जीर्णोद्धारस्य, उद्धारस्य, च कार्याणां समीक्षां कृतवान् ।
जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment