प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान्
प्रो. एन. सी. पण्डा ओडिशा-नगरस्य केन्द्रीय- विश्वविद्यालयस्य कार्यवाहक- कुलपतिरूपेण कार्यभारं स्वीकृतवान् हिमसंस्कृतवार्ता:-…
अखिलभारतीय- मैथिलमहासभाभवने, दरभङ्गायाः भव्यप्राङ्गणे, ऐक्येन ऐतिहासिकपण्डितसभाया आयोजनम्
दरभंगा। ग्रेगोरीयपञ्चाङ्गानुसारं २७ अप्रैल २०२५ दिनाङ्के, विक्रमाब्दस्य ज्येष्ठशुक्लपञ्चम्याः पुण्योपलक्ष्ये, अखिलभारतीय- मैथिलमहासभाभवने, बलभद्रपुरे,…
Pahalgam Terror Attack- संसारीनालाचेकपोस्टतः किलाडं प्रति प्रवेशः अधुना परिचयपत्रं दर्शयित्वा एव भविष्यति, सचेतना प्रसारिता
Pahalgam Terror Attack- संसारीनालाचेकपोस्टतः किलाडं प्रति प्रवेशः अधुना परिचयपत्रं दर्शयित्वा एव भविष्यति,…
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम् अवदत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
HPCM : सीमापर्यटनं वर्धयितुं सहायतां कुर्यात् आईटीबीपी इति, सीमासेनानायकेन संजयगुञ्ज्यालेन साकं वार्तायाम्…
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विशिष्टव्याख्यानकार्यक्रमः हिमसंस्कृतवार्ता:- डॉ. निशिकान्तपाण्डेयः नमाटि, नलबारी। कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालयीय- न्यायविभागस्य…
जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः
जम्मू-कश्मीरे रामबन-मण्डलस्य सेरी-बागना-क्षेत्रे मेघ-स्फोटनेन न्यूनातिन्यूनं त्रयः जनाः मृत्युमुपगताः हिमसंस्कृतवार्ता: - जम्मू-कश्मीरे रामबन-मण्डलस्य…
Himachal Pride : भारतमण्डपे ज्योतिषक्षेत्रे योगदानाय पिता पुत्रीं च सम्मानं प्राप्तवन्तौ
Himachal Pride : भारतमण्डपे ज्योतिषक्षेत्रे योगदानाय पिता पुत्रीं च सम्मानं प्राप्तवन्तौ हिमसंस्कृतवार्ता:…
होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
होशियारपुरम्-ः “वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः हिमसंस्कृतवार्ताः। अप्रैल मासस्य ११…
जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान्
जयरामठाकुरः नितिनगडकरी इत्यनेन सह मिलित्वा राज्यस्य अनेकमार्गाणां विस्तारं कर्तुं आग्रहं कृतवान् …
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ.…