गृहमन्त्रालयेन मणिपुरस्य सर्वेषु मर्गेषु जनानां निर्बाधतया आवागमनं सुनिश्चितुं निर्देशः प्रदत्तः
गृहमन्त्रालयेन मणिपुरस्य सर्वेषु मर्गेषु जनानां निर्बाधतया आवागमनं सुनिश्चितुं निर्देशः प्रदत्तः केन्द्रीयगृहमंत्री अमिशाहेन…
CAG-दिल्ली-नगरस्य १४ चिकित्सालयेषु आईसीयू नास्ति, १२ चिकित्सालयेषु एम्बुलेन्स-संस्थाः उपलब्धाः न सन्ति
दिल्ली-नगरस्य १४ चिकित्सालयेषु आईसीयू नास्ति, १२ चिकित्सालयेषु एम्बुलेन्स-संस्थाः उपलब्धाः न सन्ति -CAG…
English Medium- राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमेन पठिष्यन्ति छात्राः
English Medium- राज्यस्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः पञ्चमपर्यन्तं आङ्ग्लमाध्यमेन पठिष्यन्ति छात्राः हिमसंस्कृतवार्ताः। हिमाचलसर्वकारस्य अधिसूचनायाः…
हिमाचलप्रदेशे एकः जलबन्धः यः मृदया निर्मितः न तु वज्रचूर्णेन, २४३१० परिवाराः निराश्रिता: अभवन्
हिमाचलप्रदेशे एकः जलबन्धः यः मृदया निर्मितः न तु वज्रचूर्णेन, २४३१० परिवाराः निराश्रिता:…
International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः। मण्डीजनपदस्य डॉ. मनोजः डॉ. विवेकः च अध्यापनस्य नवीनप्रविधय: ज्ञास्यतः।
International Exposure Visit : सिङ्गापुर- संपर्कन- भ्रमणार्थं हिमाचलतः गमिष्यन्ति त्रयः संस्कृतशिक्षकाः। मण्डीजनपदस्य…
State Water Minister Conference 2025 : जलस्तरः निरन्तरं न्यूनः भवति, पर्वतराज्यानां कृते विशेषनीतिः करणीया – मुकेश अग्निहोत्री
State Water Minister Conference 2025 : जलस्तरः निरन्तरं न्यूनः भवति, पर्वतराज्यानां कृते…
KKSU – अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार:
KKSU - अखिलभारतीये रूपकमहोत्सवे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य संस्कृतनाटकाय तृतीयपुरस्कार: हिमसंस्कृतवार्ता: । कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य छात्राः…
Himachal News : बद्दीक्षेत्रे अनुबन्धशोधसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भविष्यति
Himachal News : बद्दीक्षेत्रे अनुबन्धशोधसङ्घटनम् उत्कृष्टताकेन्द्रं च स्थापितं भविष्यति हिमसंस्कृतवार्ता: - कार्यालयीय:…
Himachal News : ये मातृभूमिं विभाजितवन्तः, तेषां जनसंख्या पुनः वर्धमाना अस्ति
Himachal News : हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री उक्तवान्- ये मातृभूमिं विभाजितवन्तः, तेषां जनसंख्या पुनः…
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम्
Sanskrit News: महाराष्ट्र- राज्य- संस्कृतविज्ञान- प्रतियोगितायां कविकुलगुरुकालिदास- संस्कृतविश्वविद्यालयस्य छात्राणाम् उत्कृष्टं प्रदर्शनम् हिमसंस्कृतवार्ता:-…