GDP भारतस्य अर्थव्यवस्था द्रुतगत्या वर्धिता , सर्वकारेण प्रकाशिताः अनुमाना:
भारतस्य अर्थव्यवस्था द्रुतगत्या वर्धिता , सर्वकारेण प्रकाशिताः अनुमाना: वार्ताहरः, दिलीपः नादौनम्। भारतं…
एनपीपीए- कोलेस्टेरोल्, शर्करा, वेदना, ज्वरः, संक्रमणादीनाम् औषधानां मूल्यं न्यूनं भविष्यति
चिकित्सां प्राप्तुं देशे अतीव महत् व्ययः भवति। एतादृशे सति केन्द्रसर्वकारेण सामान्यजनेभ्यः सौविध्यं…
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:। हिमसंस्कृतवार्ता: युवराजभट्टराई। भारतीय: रक्षासचिव:…
प्रधानमन्त्रिणा नरेन्द्रमोदिना विहिता विक्रमसाराभाई अन्तरिक्षकेन्द्रस्य यात्रा
प्रधानमन्त्रिणा नरेन्द्रमोदिना विहिता विक्रमसाराभाई अन्तरिक्षकेन्द्रस्य यात्रा हिमसंस्कृतवार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना केरलराज्यस्य तिरूवनन्तपुरम् इत्यत्र…
रेलवे इत्यस्य एकचत्वारिंशत्-सहस्रकोटितोप्यधिकानां रुप्यकाणाम् अवसंरचना-परियोजनानां शुभारम्भः
रेलवे इत्यस्य एकचत्वारिंशत्-सहस्रकोटितोप्यधिकानां रुप्यकाणाम् अवसंरचना-परियोजनानां शुभारम्भः प्रधानमन्त्रिणा नरेन्द्रमोदिना दृश्य-श्रव्य परान्तर्जालीय माध्यमेन रेलवे…
सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: ।
सुप्रसिद्ध–गज़लगायकस्य पंकजउधासस्य निधनम्। ७२ वयसि स्वीकृता: अन्तिमश्वासा: । (हिमसंस्कृतवार्ता शिवा शर्मा) सुप्रसिद्ध–गज़लगायकस्य…
AIIMS Bilaspur : अखिलभारतीयचिकित्साविज्ञानसंस्थाने बिलासपुरे विकिरणकर्क्कटविज्ञानसेवाः आरब्धाः, तरलचिकित्सा आक्सीजनसंयंत्रम् अपि कार्यरतम्
AIIMS Bilaspur : अखिलभारतीयचिकित्साविज्ञानसंस्थाने बिलासपुरे विकिरणकर्क्कटविज्ञानसेवाः आरब्धाः, तरलचिकित्सा आक्सीजनसंयंत्रम् अपि कार्यरतम् हिमसंस्कृतवार्ता-…
सूचनाप्रसारणमन्त्रिणा अनुरागठाकुरेन चतुर्प्रकल्पाः प्रारब्धाः, यत्र व्यापारे भविष्यति सुगमता
सूचनाप्रसारणमन्त्रिणा अनुरागठाकुरेन चतुर्प्रकल्पाः प्रारब्धाः, यत्र व्यापारे भविष्यति सुगमता सूचनाप्रसारणमन्त्री अनुरागठाकुरः गुरुवासरे सीबीसी,…
Hotel Wildflower Hall : ओबरायसमूहाय एकवर्षाभ्यन्तरे निजातिथिगृहं रिक्तं कर्तुं सर्वोच्चन्यायालयस्य आदेश:
Hotel Wildflower Hall : ओबरायसमूहाय एकवर्षाभ्यन्तरे निजातिथिगृहं रिक्तं कर्तुं सर्वोच्चन्यायालयस्य आदेश: हिमसंस्कृतवार्ता-…
देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता
देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता देशस्य श्रम- शक्ति-…