वित्तमन्त्री निर्मला सीतारमणः – एनडीआरएफ द्वारा तमिलनाडुराज्ये सहस्राधिकाः जनाः संरक्षिताः
वित्तमन्त्री निर्मला सीतारमणः - एनडीआरएफ इत्यनेन तमिलनाडु राज्यस्य जलाप्लावेन प्रभावितक्षेत्रेभ्यः द्विचत्वारिंश्त सहस्राधिकाः…
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्। प्रधानमन्त्रिणा नरेन्द्र-मोदिना उक्तं…
प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा
प्रतिभा पाटिल महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव…
हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः
हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः मायानगर्य्यां हिमाचलीनां एकीकरणस्य उपक्रमः हिमसंस्कृतवार्ता- कार्यालयीय:…
शाही ईदगाह-प्रकरणम्, मुस्लिमपक्षाय अघातः, सर्वोच्चन्यायालयः सर्वेक्षण-आदेशं स्थगितुम् अस्वीकृतवान्
शाही ईदगाह-प्रकरणम् मुस्लिमपक्षाय, सर्वोच्चन्यायालयः सर्वेक्षण-आदेशं स्थगितुम् अस्वीकृतवान् नई दिल्ली। मथुरानगरस्य कृष्णजन्मभूमिमन्दिरस्य समीपे…
भजनलालशर्मणा राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतम्
भजनलालशर्मणा राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतम् हिमसंस्कृतवार्ताः- नरेश मलोटिया भारतीयजनतापक्षस्य वरिष्ठनेता भजनलालशर्मा जयपुरे राजस्थानस्य…
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति -संसदि सर्वकारस्य वक्तव्यम्…
केन्द्रीय गृहमन्त्रालयेन संसद-भवन-सुरक्षा-सम्बन्धित घटनाया: परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः
केन्द्रीय गृहमन्त्रालयेन संसद-भवन-सुरक्षा-सम्बन्धित घटनाया: परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः। केन्द्रीय गृहमन्त्रालयेन ह्यस्तनीयायाः संसदभवन-सुरक्षा-सम्बन्धित- घटनायाः…
Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ
Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ…
अयोध्या भविष्यति जगद्विख्याता नगरी- उत्तरप्रदेशसर्वकारः
उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण…