भारतीयनौसेनायाः मार्कोस विशेषेन दलेन २१ जनाः सुरक्षितरुपेण विमोचिताः
भारतीयनौसेनायाः मार्कोस विशेषेन दलेन सोमालियातटात् अहृतात् वस्तुवाहकपोतकात् २१ जनाः सुरक्षितरुपेण विमोचिताः भारतीय…
आदित्य एल-1 इसरो द्वारा तस्य अन्तिमायां निर्धारितकक्षायां स्थापितः
आदित्य एल-1 इसरो द्वारा तस्य अन्तिमायां निर्धारितकक्षायां स्थापितः भारतीयान्तरिरक्षानुसन्धान-संघटनेन भारतस्य प्रथमं सौराभियानं…
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः अधिकानि पञ्जीकरणानि
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य परीक्षा पे चर्चायाः सप्तमसंस्करणस्य कृते MyGov पोर्टल् इत्यत्र एककोटितः…
विश्व-ब्रेल-दिवसः
विश्व-ब्रेल-दिवसः विश्व-ब्रेल-दिवस: अन्तार्राष्ट्रीयदिवसः अस्ति, य: जनवरीमासस्य चतुर्थे दिनाङ्के आचर्यते। अयं दिवस: अन्धदृष्टिविकलाङ्गजनानां…
प्रधानमन्त्री नरेन्द्रमोदी केरलस्य त्रिशूर्नगरे महिलासम्मेलनं सम्बोधितवान्
प्रधानमन्त्रिणा नरेन्द्रमोदी लक्षद्वीपस्य कावारत्ती-स्थले अनेकासां विकासात्मक-परियोजनानां शुभारम्भः शिलान्यासः च कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी…
रणधीरः भारतीयविदेशमन्त्रालयस्य नूतनप्रवक्ता , बागची जिनेवाकार्यालये स्थायीप्रतिनिधिॆः नियुक्तः
रणधीरः भारतीयविदेशमन्त्रालयस्य नूतनप्रवक्ता , बागची जिनेवाकार्यालये भारतस्य स्थायीप्रतिनिधिॆः नियुक्तः। अधुना भारतीयविदेशमन्त्रालयेन रणधीरजयसवालः…
हिट्-एण्ड्-रन-प्रकरणानाम् विषये राष्ट्रव्यापी ट्रकचालकानां विरोधस्य समाप्तिः
हिट्-एण्ड्-रन-प्रकरणानाम् विषये राष्ट्रव्यापी ट्रकचालकानां विरोधस्य समाप्तिः अभवत् । परिवहनकर्तृणां चिन्तानां विषये चर्चां…
Truck Driver Strike : पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि
Truck Driver Strike हिमाचले पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि, हिमाचल- पथ-…
भूकम्पः- जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पःदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः
भूकम्पः -जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः जापानदेशे प्रबलः भूकम्पः आगतः। भूकम्पनस्य तीव्रता चतुर्दशांशोत्तर…
Naxalism – देशात् नक्सलवादं समाप्त्यर्थम् अभियानं तीव्रम्
Naxalism - देशात् नक्सलवादं समाप्त्यर्थम् अभियानं तीव्रं , ओडिशातः छत्तीसगढं त्रिसहस्रं सीएपीएफ-सैनिकाः…