श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च…
अहिंसाभावः मनुष्यम् उद्धरति
अहिंसाभावः मनुष्यम् उद्धरति नारदपुराणे कयोश्चन दम्पत्योः एकः प्रसङ्गः आयाति । पतिः प्रतिदिनम्…
श्रीरामकथा -मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च…
बूढ़ी दीपावली सिरमौरजनपदस्य अद्वितीया परम्परा
पर्वतस्य अद्वितीयपरम्परा बुढ़ीदीपावली दीपावली उत्सवस्य एकमासपश्चात् आचर्यते अयम् उत्सव:। हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा…
लोकसेवा हि मनुष्यस्य परमो धर्मः
लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं…
अयोध्या भविष्यति जगद्विख्याता नगरी- उत्तरप्रदेशसर्वकारः
उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण…
गौमाता भारतीयसनातनधर्मदृष्ट्या
भारतीय-सनातनधर्मदृष्ट्या गौः जननी (गौमाता) वर्तते -- नारदोपाध्यायः । भारतीयसंस्कृत्याः, सभ्यतायाः च उत्थान-विकासादिषु…
स्कैनिंग ततः मातु: नयनादेव्या: दर्शनम्
प्रथमं क्रमवीक्षणं (स्कैनिंग) तत: मातु: नयनादेव्या: दर्शनम् श्रीनयनादेवीशक्तिपीठे नूतनप्रणाल्या: आरंभस्य सज्जता हिमसंस्कृतवार्ता-…
रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा
श्रीरामायणकथा लङ्काकाण्डम्। (ऊनपञ्चाशत्तमः सर्गः) (चतुर्थः खण्डः) एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत्…
कर्ण– शकुनि–दुर्योधनादीनां गर्व हरणम्
दुर्योधनः वनवासप्राप्तानां पाण्डवानां अपमानार्थं योजना कृतवान् । सः कर्णशकुनी इत्यादिभिः,पत्नीभिः सह वनम्…