श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः
श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः)…
श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
श्रीरामायणकथा, लङ्काकाण्डम्! (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः। भूमौ शयानं…
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं…
सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी
सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी इहभूमौ समये समये आदर्शपुरुषाः आविर्भवेयुः इति तु काचित्…
प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः
प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति।…
श्रीरामायणकथा रामरावणयोः युद्धम् (तृतीयः खण्डः)
श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम्। (तृतीयः खण्डः) रे रावण! महावने मया…
महाभारतकथा-त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः
महाभारतकथा- त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः । अभिमन्यु-उत्ततयो: विवाहः। कीचकः एक:…
वेदविद्या- वैदिककर्मकाण्डस्य स्वरूपम्
वेदविद्या वैदिककर्मकाण्डस्य स्वरूपम् वेदस्य प्रधानं लक्ष्यं हि ज्ञानदानं, येन प्राणिमात्रम् अस्य संसारस्य…
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते…
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां…