संस्कृतस्योन्नयनाय कार्यं कुर्वन्नस्ति संस्कृतसंवर्धनप्रतिष्ठानम्
संस्कृतसंवर्धनप्रतिष्ठानम् संस्कृतसंवर्धनप्रतिष्ठानम् इतीयं संस्था एका सर्वकारेतरसंस्था अस्ति। एषा संस्था देहल्यां न्यासरूपेण पञ्जीकृता…
नूतनसंस्कृतप्रविधिभि: संस्कृतं पठिष्यन्ति विद्यालयीया: छात्रा:
नूतनसंस्कृतप्रविधिभि: संस्कृतं पठिष्यन्ति विद्यालयीया: छात्रा: मण्ड्यां सोत्साहेन सम्पन्ना सेवारतानां संस्कृत-शिक्षकाणां पञ्चदिवसीया कार्यशाला …
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः हिमसंस्कृतवार्ता- मण्डी। विद्यालयेषु विविधविषयेषु गुणवत्तां…
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला। हिमसंस्कृतवार्ता:- शिवा शर्मा प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम्…
हिमाचलप्रदेश : – केन्द्रीयमंत्रिणा नितिनगडकरिणा सह अमिलत् लोकनिर्माणमंत्री विक्रमादित्यसिंह:
हिमाचलप्रदेश : - केन्द्रीयमंत्रिणा नितिनगडकरिणा सह अमिलत् लोकनिर्माणमंत्री विक्रमादित्यसिंह: मार्गाय १५० कोटिरुप्यकाणि…
इतिहासविभाग: – सरदारपटेलविश्वविद्यालय: मंडी इत्यस्य विद्यार्थिभ्याम् उत्तीर्णा यू जी सी नेट परीक्षा
इतिहासविभाग: - सरदारपटेलविश्वविद्यालय: मंडी इत्यस्य विद्यार्थिभ्याम् उत्तीर्णा यू जी सी नेट परीक्षा।…
पालमपुरे संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
पालमपुरे प्रचलति संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला हिमाचलप्रदेशशिक्षाविभागेन सर्वेषां विषयाणां गुणवत्तासंवर्धनार्थं कार्यशालानाम् आयोजनं आहिमाचले क्रियते।…
विश्वविद्यालय-अनुदान-आयोग: – विद्यावारिधि – ( पीएचडी ) उपाधे: भविष्यति निरीक्षणम्
विश्वविद्यालय-अनुदान-आयोगस्य (UGC) निर्णय: - विद्यावारिधि - ( पीएचडी ) उपाधे: भविष्यति निरीक्षणम्…
बॉलीवुड- अभिनेता नानापाटेकर: – चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान्
चलचित्र-छायाङ्कनाय शिमलाम् प्राप्तवान् बॉलीवुड- अभिनेता नानापाटेकर: हिमसंस्कृतवार्ताः - शिमला। बॉलीवुड अभिनेता नानापाटेकर:…
उपमुख्यमंत्री मुकेश अग्निहोत्री – हिमाचले उद्घाटितानि भविष्यन्ति वाहनानां तक्षणकेन्द्राणि
हिमाचले उद्घाटितानि भविष्यन्ति वाहनानां तक्षणकेन्द्राणि (स्क्रैपिंग), स्वचालितपरीक्षणकेन्द्राणि च- उपमुख्यमंत्री मुकेश अग्निहोत्री हिमसंस्कृतवार्ताः…