51st AIOC UDUPI : समन्वय: – भारतीयभाषाणां एकतायाः कृते एकं संलग्नकम् (टैगसेट) इति
51st AIOC UDUPI : समन्वय: – भारतीयभाषाणां एकतायाः कृते एकं संलग्नकम् (टैगसेट)…
51st AIOC UDUPI : भारतीयभाषाणाम् अनुप्रयोगा: अवसराश्च इति विषये सम्पूर्णसत्रम्
51st AIOC UDUPI : भारतीयभाषाणाम् अनुप्रयोगा: अवसराश्च इति विषये सम्पूर्णसत्रम् भारतीयभाषाणां कृते…
51st AIOC UDUPI : अखिलभारतीय- प्राच्यविद्यासम्मेलने बौद्धिकं सांस्कृतिकं च उत्सवम्
51st AIOC UDUPI : अखिलभारतीय- प्राच्यविद्यासम्मेलने बौद्धिकं सांस्कृतिकं च उत्सवम् हिमसंस्कृतवार्ता: -…
51st AIOC UDUPI : वादिराज युवाकाव्यसंगोष्ठी – युवासंस्कृतकवय: सत्यमेव संस्कृतक्षेत्रस्य रत्नानि
51st AIOC UDUPI : वादिराज युवाकाव्यसंगोष्ठी - युवासंस्कृतकवय: सत्यमेव संस्कृतक्षेत्रस्य रत्नानि हिमसंस्कृतवार्ता:…
CM Sukhu: षट्देशेभ्य: निवेशस्य प्रस्तावम् अयच्छत् मुख्यमन्त्री सुक्खुः
CM Sukhu: षट्देशेभ्य: निवेशस्य प्रस्तावम् अयच्छत् मुख्यमन्त्री सुक्खुः अन्ताराष्ट्रीयदशहरा महोत्सवस्य विषये राजदूतसम्मेलने…
भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः
भोपालपरिसरे ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धानां सम्पन्नः समापनसमारोहः हिमसंस्कृतवार्ताः, भोपालम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत्…
Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः
Research-बलाहरपरिसरे भारतस्य ज्ञानपरम्परायां हिमाचलस्य योगदानविषये संगोष्ठ्याः शुभारम्भः हिमसंस्कृतवार्ताः कांगड़ा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य बलाहरपरिसरे शनिवासरे…
संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः
संस्कृतभारती-राज्यस्तरीयशलाकापरीक्षायाः उद्घाटनसमारोहः संस्कृतभारतीहिमाचलप्रदेशन्यासद्वारा श्रीसुन्दरनारायणगुरुकुलम् अम्बेहडा, ऊना इत्यत्र अक्टूबरमासस्य अष्टादशनवदशदिनाङ्कयोः समायोज्यमानायाः राज्यस्तरीयशलाकापरीक्षायाः अद्य…
उत्तराखण्डः- कण्वनगर्यां १२ संस्कृतप्रतियोगितासु छात्राः स्वप्रतिभां प्रदर्शितवन्तः
उत्तराखण्डः-कण्वनगर्यां १२ संस्कृतप्रतियोगितासु छात्राः स्वप्रतिभां प्रदर्शितवन्तः हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला। कोटद्वारम्। कण्वनगरीकोटद्वारे विकासखण्डदुग्ड्डाया: खण्डस्तरीया:…
भोपाल-परिसरे अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा: आयोजिता:
भोपाल-परिसरे अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा: आयोजिता: (वार्ताहर:- प्रवेशकुमारशुक्ल:, भोपालम् ) संसूच्यन्ते केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे आश्विनशुक्लपूर्णिमात: कार्तिककृष्णद्वितीयापर्यन्तं…