सिरमौर-जिलाप्रशिक्षणसंस्थाने आयोजितं पञ्चदिवसीयं सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: समापनम् ।
सिरमौर-जिलाप्रशिक्षणसंस्थाने आयोजितं पञ्चदिवसीयं सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: समापनम् । (हिमसंस्कृतवार्ता- डॉ नरेन्द्रराणा सिरमौर:…
योगदर्शने शोधाय डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार:
योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार: वार्ताहर:-कुलदीपमैन्दोला। ऋषिकेश:। भारतस्य…
तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा
तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति - पण्डितः भास्करशर्मा भारतराष्ट्र: देवतानां जन्मभूमि: भवति।…
हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”
हिमाचल संस्कृत अकादमी : हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”…
हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:
हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”। सरस्वतीपूजन- यज्ञानुष्ठान- कवि-सङ्गोष्ठी- व्याख्यान-…
केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते
केरलकलारूपाणां राष्ट्रियकार्यशाला फरवरीमासस्य 12 दिनाङ्कतः 16 दिनाङ्कपर्यन्तं प्रचालयिष्यते हिमसंस्कृतवार्ताः,12फरवरी। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रे…
सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:।
सिरमौरजनपदस्य जिलाप्रशिक्षणसंस्थाने नाहने सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशालाया: शुभारम्भ:। (हिमसंस्कृतवार्ता- डॉ नरेन्द्रराणा सिरमौर: )…
व्याकरणस्य महत्वं वेदाङ्गत्वं च
व्याकरणस्य महत्वं वेदाङ्गत्वं च वेदानां रक्षार्थं ऋषिभि: निर्मितानि षट् शास्त्राणि वेदाङ्गानीति ख्यायन्ते।…
उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्
स्थानकेषु कार्यालयेषु संस्कृतेन नामोल्लेखनाय संस्कृताकादम्या: सचिवेन श्रीशिवप्रसादखालीद्वारा जनपदाधिकारिभ्य: कृत: निर्देशानुरोध: उत्तराखण्डे फलकेषु…
साहित्य अकादमी दिल्ली द्वारा “युवा-साहिती” समनुष्ठास्यते
साहित्य अकादमी दिल्ली। साहित्याकादमीद्वारा "युवा-साहिती" समनुष्ठास्यते साहित्य अकादमीद्वारा दिल्ल्यां प्रगति मैदान प्राङ्गणे…