संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः
संस्कृते: रक्षणं केवलं सद्मूल्यानां अङ्कुरेण एव सम्भवति- राज्यपालः प्रेषक:- डॉ.दिनेश चौबे, उज्जयिनी…
दिनद्वयव्यापिनी प्रान्तसमीक्षायोजनागोष्ठी सुसम्पन्ना
दिनद्वयव्यापिनी प्रान्तसमीक्षायोजनागोष्ठी सुसम्पन्ना वार्ताहर: - जगदीश डाभी (सौराष्ट्रप्राप्त:) संस्कृतभारती, सौराष्ट्रप्रान्तस्य प्रान्तसमीक्षायोजनागोष्ठी सम्पन्ना…
उत्तरप्रदेशसंस्कृतसंस्थानस्य मार्चमासस्य प्रथमद्वितीयस्तरस्य ऑनलाइनसंस्कृतशिक्षणवर्गस्य बौद्धिकसत्रस्य मंगलवासरे समापनम् अभवत
उत्तरप्रदेशसंस्कृतसंस्थानस्य मार्चमासस्य प्रथमद्वितीयस्तरस्य ऑनलाइनसंस्कृतशिक्षणवर्गस्य बौद्धिकसत्रस्य मंगलवासरे समापनम् अभवत वार्ताहर: - जगदीश…
हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन
हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन एससीइआरटी सोलनम् हिमसंस्कृतवार्ताः डॉ.अमनदीपशर्मा सोलनम्।…
ललितपुरे नेहरूमहाविद्यालये संस्कृतसंगोष्ठी अभवत्
ललितपुरे नेहरूमहाविद्यालये संस्कृतसंगोष्ठी अभवत् हिमसंस्कृतवार्ता:- आचार्यदीनदयालशुक्ल:, ललितपुरम्। उत्तरप्रदेश- सर्वकारस्य भाषाविभागः, उत्तरप्रदेशसंस्कृतसंस्थानं लखनऊ,…
भारतीयभाषा: अस्माकं गौरवपूर्णा: न्यासा: – वंदना खुशलानी
भारतीयभाषा: अस्माकं गौरवपूर्णा: न्यासा: - वंदना खुशलानी संस्कृत-सिन्धी शब्दकोशः निर्मातव्यः - प्रो.…
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम्
KKSU : कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य महिलाशाखायाः पक्षतः स्वास्थ्यं, मधुमेह: दन्तपरीक्षा शिविरस्य चायोजनम् हिमसंस्कृतवार्ता: -…
बिलासपुरे हिमाचलराज्यसंस्कृतशिक्षकपरिषदः समागमः
बिलासपुरे हिमाचलराज्यसंस्कृतशिक्षकपरिषदः समागमः जुलाईप्रथमे सप्ताहे भविष्यति राज्यस्तरीयं निर्वाचनम् हिमसंस्कृतवार्ता: - बिलासपुरम्। हिमाचलराजकीयसंस्कृतशिक्षकपरिषद:…
उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः
उत्तरप्रदेश- संस्कृतसंस्थाने प्रशिक्षणस्य सहभागिभिः प्रशिक्षुभि: समाचरितः अन्ताराष्ट्रियः महिलादिवसः हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल: , लखनऊ)…
भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला
भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला विभागाध्यक्षा समन्वयिका च प्रो. कुसुमडोबरियालवर्या, संयोजक: डॉ.…