नालागढस्य डॉ.सन्तोषकुमार: भविता राज्यस्तरीयेण ‘संस्कृत-सेवा-सम्मान:’ इत्यनेन सम्मानित:
नालागढस्य डॉ.सन्तोषकुमार: भविता राज्यस्तरीयेण 'संस्कृत-सेवा-सम्मान:' इत्यनेन सम्मानित: हिमाचल-राजकीय-संस्कृत-शिक्षक-परिषदा रविवासरे 'राजकीय-वरिष्ठ-माध्यमिक-विद्यालय: बथांलग:' इत्यत्र…
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान्
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो-देशे षष्ठवंशश्रेणिक-भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इत्यस्य घोषणां कृतवान् हिमसंस्कृतवार्ता:…
असमवार्ता- पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयकराष्ट्रियकार्यशालायाः पञ्चमदिवसः
असमवार्ता:-पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक- एकविंशतिदिनात्मक- राष्ट्रियकार्यशालायाः पञ्चमदिवसः सम्पन्नः मैथिलीलिपे: सजीवप्रदर्शनम्, वैष्णवपदावलीपाण्डुलिपेः अनुलेखनं च…
ईरानस्य विजयः अमेरिकायाः मुखोपरि प्रहारः, इजरायलयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं खामेनेई उक्तवान्
ईरानस्य विजयः अमेरिकायाः मुखोपरि प्रहारः, इजरायलयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं खामेनेई उक्तवान् ईरानस्य…
पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रियकार्यशालाया: समापनम्
पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रिय कार्यशालायाः द्वितीयदिवसस्य विधिवत् समापनं जातम् हिमसंस्कृतवार्ता डॉ .निशिकान्तपाण्डेयः नलबारी,…
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम् हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः, नलबारी (असम) गतसोमवासरे केन्द्रीय- संस्कृत- विश्वविद्यालयस्य…
संस्कृताध्ययनेन प्रशासनिक- अधिकारिण: भवितुं शक्नुम: – प्रो. दीप्ति धर्माणी
संस्कृताध्ययनेन प्रशासनिक- अधिकारिण: भवितुं शक्नुम: - प्रो. दीप्ति धर्माणी हरियाणायां झज्जरे प्रबोधनवर्गस्य…
दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः
दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः धर्मशाला, 22 जून (ब्यूरो) : संस्कृत-शिक्षक-परिषद्…
Online संस्कृतशिक्षणम् आमुखपटले योगदिवसस्य वैवाहिक-वर्षगांठस्य च उपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Online संस्कृतशिक्षणम् आमुखपटले योगदिवसस्य वैवाहिक-वर्षगांठस्य च उपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता…
योग: स्वस्था जीवनशैली – प्रो हरेराम: त्रिपाठी
योग: स्वस्था जीवनशैली - प्रो हरेराम: त्रिपाठी मन-बुद्धि-शरीराणां सामंजस्यमेव योगाभ्यासपद्धति: - डॉ.…