१४ दिनाङ्के राष्ट्रीयलोकन्यायालय: ६२ सहस्रप्रकरणानि प्राप्तानि
१४ दिनाङ्के राष्ट्रीयलोकन्यायालय: ६२ सहस्रप्रकरणानि प्राप्तानि हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशस्य उच्चन्यायालयस्य कार्यवाहकस्य…
HP Cabinet Decisions: आपदा-प्रभावितेभ्य: वर्धिता क्षतिपूर्तिः, अतिथिशिक्षकाणां भविष्यति नियुक्तिः
HP Cabinet Decisions: आपदा-प्रभावितेभ्य: वर्धिता क्षतिपूर्तिः, अतिथिशिक्षकाणां भविष्यति नियुक्तिः हिमसंस्कृतवार्ता: - शिमला।…
HP GOVT: त्रिरुप्यकाणि प्रतिकिलोग्रामं गोमयोर्वरकम् क्रेष्यति सर्वकारः- कृषिमन्त्री चन्द्रकुमार:
HP GOVT: त्रिरुप्यकाणि प्रतिकिलोग्रामं गोमयोर्वरकम् क्रेष्यति सर्वकारः- कृषिमन्त्री चन्द्रकुमार: पुटकं निर्माय उद्यानपालकेभ्य:…
CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
CM Sukhu : अग्रिमे आय-व्ययके विशेषबालानां कल्याणाय नूतना योजना आनेष्यति सर्वकारः- मुख्यमंत्री…
Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत: वीरभद्रस्य पिंडिका
Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत:…
CM Sukhu: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः संवेदनशीलतां प्रदर्शितवान्, मञ्चात् अवतीर्य दिव्यांगक्रीडिकायै सम्मानम् अयच्छत्
CM Sukhu: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः संवेदनशीलतां प्रदर्शितवान्, मञ्चात् अवतीर्य दिव्यांगक्रीडिकायै सम्मानम् अयच्छत् हिमसंस्कृतवार्ता:…
CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्
मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च- "वयं "स्पोर्ट्स कॉम्प्लेक्स" इत्यस्य निर्माणं…
HP Government : ११ दिसम्बरत: तिस्र: योजना: आरप्स्यन्ते- मुख्यमंत्री
HP Government : ११ दिसम्बरत: तिस्र: योजना: आरप्स्यन्ते- मुख्यमंत्री हिमसंस्कृतवार्ता: - शिमला।…
Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति
Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति हिमसंस्कृतवार्ता:…
Himachal News : केन्द्रसर्वकाराद् विशेष औद्योगिकपुटकम् याचितवान् मुख्यमंत्री सुक्खुः
Himachal News : केन्द्रसर्वकाराद् विशेष औद्योगिकपुटकम् याचितवान् मुख्यमंत्री सुक्खुः हिमसंस्कृतवार्ता: - शिमला।…