आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् – जयरामठाकुरः
'आव्रजनविदेशीयविधेयकं २०२५’ देशस्य विकासाय सुरक्षायै च आवश्यकम् - जयरामठाकुरः हिमसंस्कृतवार्ता: - शिमला।…
Shimla Green Fee : अधुना अन्यराज्येभ्यः शिमलानगरं प्रति आगच्छन्ति वाहनानि हरितशुल्कं देयं भविष्यति
Shimla Green Fee : अधुना अन्यराज्येभ्यः शिमलानगरं प्रति आगच्छन्ति वाहनानि हरितशुल्कं देयं…
हिमाचले विद्युत्परियोजनाद्वयं स्थापयिष्यति तेलङ्गाना, ५००० जनाः जीविकां प्राप्स्यन्ति, सहमतिपत्रं हस्ताक्षरितम्
हिमाचले विद्युत्परियोजनाद्वयं स्थापयिष्यति तेलङ्गाना, ५००० जनाः जीविकां प्राप्स्यन्ति, सहमतिपत्रं हस्ताक्षरितम् हिमसंस्कृतवार्ता: -…
HP Education Department : ग्रीष्मकालीनविद्यालयेषु एप्रिलमासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं अवकाशा: नैव भविष्यन्ति
HP Education Department : ग्रीष्मकालीनविद्यालयेषु एप्रिलमासस्य प्रथमदिनात् चतुर्थदिनपर्यन्तं अवकाशा: नैव भविष्यन्ति हिमसंस्कृतवार्ता:…
HP Vidhansabha Budget Session : धर्मशालायां उच्चन्यायालयस्य पीठिका न उद्घाटिता भविष्यति- मुख्यमंत्री
HP Vidhansabha Budget Session : धर्मशालायां उच्चन्यायालयस्य पीठिका न उद्घाटिता भविष्यति- मुख्यमंत्री…
HP Vidhansabha : वित्तीयसंकटस्य मध्ये हिमाचले मन्त्रिणां विधायकानां च वेतनवृद्धिः
HP Vidhansabha : वित्तीयसंकटस्य मध्ये हिमाचले मन्त्रिणां विधायकानां च वेतनवृद्धिः हिमसंस्कृतवार्ता: -…
HP Cabinet Decisions : विद्यालयमहाविद्यालययोः पृथक् निदेशालयाः, शोङ्गटोङ्ग-कड़छम् जलविद्युत्परियोजनायै १००० कोटिरूप्यकाणां सर्वकारीयप्रतिश्रुति:
HP Cabinet Decisions : विद्यालयमहाविद्यालययोः पृथक् निदेशालयाः हिमसंस्कृतवार्ता: - शिमला। अधुना हिमाचलप्रदेशे…
मुख्यमन्त्री एचपीएसईडीसी इत्यस्मै युनां कृते विदेशेषु जीविकाया: अवसरान् अन्वेष्टुं निर्दिष्टवान्
मुख्यमन्त्री एचपीएसईडीसी इत्यस्मै युनां कृते विदेशेषु जीविकाया: अवसरान् अन्वेष्टुं निर्दिष्टवान् हिमसंस्कृतवार्ता: -…
मुख्यमन्त्री सुक्खुः अवदत्- विधवा पुनर्विवाहार्थं प्रोत्साहनराशिः ६५ सहस्रत: २ लक्षरूप्यकाणि यावत् वर्धिता
मुख्यमन्त्री सुक्खुः अवदत्- विधवा पुनर्विवाहार्थं प्रोत्साहनराशिः ६५ सहस्रत: २ लक्षरूप्यकाणि यावत् वर्धिता…
Shimla Airport : दिल्लीतः आनीतानि उपकरणानि, अभियंतार: विमानस्य पुनर्स्थापनकार्यं कर्तुं व्यग्रा:, धावनमार्गस्य विस्तारस्य याचना उत्थापिता
Shimla Airport : दिल्लीतः आनीतानि उपकरणानि, अभियंतार: विमानस्य पुनर्स्थापनकार्यं कर्तुं व्यग्रा:, धावनमार्गस्य…