प्रधानमन्त्री निःशुल्कसौरगृहविद्युत्योजनायाः अन्तर्गतं छदौ सौरप्रणालीस्थापने गुजरातराज्यं अग्रणीराज्यम्
प्रधानमन्त्री निःशुल्कसौरगृहविद्युत्योजनायाः अन्तर्गतं छदौ सौरप्रणालीस्थापने गुजरातराज्यं अग्रणीराज्यम् प्रधानमन्त्री निःशुल्कसौरगृहविद्युत्योजनायाः अन्तर्गतं छदौ सौरप्रणालीस्थापने…
संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः
संविधानदिवसः- संस्कृतभाषायाम् अनुदितां संविधानप्रतिं विमोचितवती राष्ट्रपतिः द्रौपदीमुर्मुः हिमसंस्कृतवार्ताः। संविधानदिवसावसरे भारतसर्वकारेण एकवर्षपर्यन्तं प्रचल्यमानस्य…
संविधानदिवसः- २६ नवम्बर दिनांकः भारते संविधानदिवसरूपेण आचर्यते
संविधानदिवसः- २६ नवम्बर दिनांकः भारते संविधानदिवसरूपेण आचर्यते भारतगणराज्यस्य संविधानस्य निर्माणं २६ नवम्बर्…
संसदि कोलाहले उभयोः सदनयोः उपवेशनम् आदिनं यावत् स्थगितम्
संसदि विपक्षदलस्य कृत-कोलाहललस्य मध्ये उभयोः सदनयोः उपवेशनम् गतदिने आदिनं यावत् स्थगितम् एकं…
संविधानं देशस्य जनैः सम्बद्ध अस्ति समाजस्य च प्रत्येकवर्गः अस्मिन् विश्वासं करोति -लोकसभा अध्यक्षः
संविधानं देशस्य जनैः सम्बद्ध अस्ति समाजस्य च प्रत्येकवर्गः अस्मिन् विश्वासं करोति -लोकसभा…
Environment: धान्यापशिष्ट-दाहे पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन दण्डराशिः द्विगुणीकृतः
Environment: धान्यापशिष्ट-दाहे पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन दण्डराशिः द्विगुणीकृतः पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन धान्यापशिष्ट-दाहे दण्डराशिः द्विगुणीकृतः ।…
Amit Shah: सर्वकारः शीघ्रमेव राष्ट्रिय आतङ्कवादविरोधी नीतिं रणनीतिं च आनयिष्यति
Amit Shah: सर्वकारः शीघ्रमेव राष्ट्रिय आतङ्कवादविरोधी नीतिं रणनीतिं च आनयिष्यति हिमसंस्कृतवार्ताः। केन्द्रीयगृहमन्त्री…