शिमला – नव भारतीयपुलिससेवाया: (IPS) तथा हिमाचलपुलिससेवाया: (HPS) अधिकारिणां स्थानान्तरण- नियुक्यादेशा: निर्गता:
शिमला - नव भारतीयपुलिससेवाया: (IPS) तथा हिमाचलपुलिससेवाया: (HPS) अधिकारिणां स्थानान्तरण- नियुक्यादेशा: निर्गता:…
HPPSC Shimla – देवराजशर्मा हिमाचलप्रदेशलोकसेवा- आयोगस्य सदस्य: नियुक्त:
HPPSC Shimla - देवराजशर्मा हिमाचलप्रदेशलोकसेवा- आयोगस्य सदस्य: नियुक्त: राज्यपालेन कारितं शपथग्रहणम् हिमसंस्कृतवार्ता-…
अन्तरिक्षप्रयोगशाला- हिमाचलस्य प्रथमा अन्तरिक्षप्रयोगशाला बिलासपुरे उद्घटिता
अन्तरिक्षप्रयोगशाला- हिमाचलस्य प्रथमा अन्तरिक्षप्रयोगशाला बिलासपुरे उद्घटिता हिमसंस्कृतवार्ता-बिलासपुरम्। हिमाचलस्य प्रथमा अन्तरिक्षप्रयोगशाला बिलासपुरे उद्घटिता…
गणतंत्रदिवस – 2024 :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस:
गणतंत्रदिवस - 2024 :- हिमाचलस्य जनपदेषु सोत्साहेन मानित: गणतंत्रदिवस: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना धर्मपुरक्षेत्राय कोटिश: रुप्यकाणां उपायनानि दत्तानि
मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना धर्मपुरक्षेत्राय कोटिश: रुप्यकाणां उपायनानि दत्तानि १३ परियोजनानां उद्घाटितानि शिलान्यासाश्च कृता:…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – विदेशेषु अपि हिमाचलीयुवभ्य: सर्वकारः जीविकां प्रदास्यति राज्यसर्वकार:
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - विदेशेषु अपि हिमाचलीयुवभ्य: सर्वकारः जीविकां प्रदास्यति राज्यसर्वकार: हिमसंस्कृतवार्ता- कार्यालयीय:…
मुख्यमन्त्री महोदय! “भवान् एव अस्माकं अभिभावकः”, इति सर्वकार: ग्रामस्य द्वारे कार्यक्रमे अवदन् निराश्रिता: बालकाः
मुख्यमन्त्री महोदय! "भवान् एव अस्माकं अभिभावकः”, इति सर्वकार: ग्रामस्य द्वारे कार्यक्रमे अवदन्…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- वनमित्रचयनप्रक्रियाया: शारीरिकपरीक्षा फरवरीतः आरभ्यते, पुलिसचयनप्रक्रियायाः त्वरिततायै अपि निर्देशाः
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- वनमित्रचयनप्रक्रियाया: शारीरिकपरीक्षा फरवरीतः आरभ्यते, पुलिसचयनप्रक्रियायाः त्वरिततायै अपि निर्देशाः हिमसंस्कृतवार्ता:- शिमला। …
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल…
हिमाचलप्रदेश: – ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः
हिमाचलप्रदेश: - ऊनातः सम्पूर्णराज्ये पीएनजी-आपूर्तिं कर्तुं मार्गः स्पष्टः, बाथुक्षेत्रे स्थापितं भविष्यति मातृकेन्द्रम्…