जयरामठाकुरः – ‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’
‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’-…
हिमाचलप्रदेश: – “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा,
हिमाचलप्रदेश: - “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हमीरपुरस्य ग्रामाद् आरब्धवान्…
उच्च-न्यायालय: – दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम्
दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम् - उच्च-न्यायालय: नियमविरुद्धं दुष्कर्मपीडितायाः अन्वीक्षणं, उच्चन्यायालयेन वैद्यानां उपरि ५…
चिकित्सकान्दोलनम् – १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति
चिकित्सकान्दोलनम् - १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति हिमसंस्कृतवार्ता-…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः
हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला।…
राष्ट्रीय-पात्रता-परीक्षा (NET) दिसम्बर 2023 इति परीक्षायाः परीणामः अद्य आगमिष्यति
राष्ट्रीय-पात्रता-परीक्षा (NET) दिसम्बर 2023 इति परीक्षायाः परीणामः अद्य आगमिष्यति हिमसंस्कृतवार्ताः- डॉ. नरेन्द्रराणा…
राष्ट्रपति-भवने क्रीडापुरस्काराणां कार्यक्रम:, क्रीडकैः भिन्न- भिन्न- क्रीडासु प्राप्तः पुरस्कारः
राष्ट्रपति-भवने क्रीडापुरस्काराणां कार्यक्रम:, क्रीडकैः भिन्न- भिन्न- क्रीडासु प्राप्तः पुरस्कारः राष्ट्रपति-पदासीना द्रौपदी-मुर्मु: राष्ट्रपति-भवने…