कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान हिमसंस्कृतवार्ता: - भारतेन ऐतिह्यं विरचितम्। भारतीयवायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य स्पेस-एक्स ड्रैगन अन्तरिक्षयानं अन्तर्राष्ट्रीयान्तरिक्षस्थानकेन- आईएसएस सह सफलतया…
ईरानस्य विजयः अमेरिकायाः मुखोपरि प्रहारः, इजरायलयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं खामेनेई उक्तवान्
ईरानस्य विजयः अमेरिकायाः मुखोपरि प्रहारः, इजरायलयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं खामेनेई उक्तवान् ईरानस्य सर्वोच्चनेता आयातल्लाह अली खामेनी गुरुवासरे प्रथमं सार्वजनिकवक्तव्यं दत्त्वा पुष्टिम् अकरोत् यत् स्वदेशः इजरायल्-देशं जित्वा अमेरिका-देशाय अपि समुचितं उत्तरं…
भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत,
भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत, राकेशशर्मणः अनन्तरं चतुर्षु दशकेषु अन्तरिक्षं गच्छन्प्रथमः भारतीयः हिमसंस्कृतवार्ता: - भारतीयः अन्तरिक्षयात्री शुभांशुशुक्लः एक्जियोम्-4 इत्यभियानेन अन्तरिक्षं प्रस्थितवान्, अवसरोऽयं देशाय ऐतिहासिकमहत्वधायी वर्तते। अवधेयं वर्त्तते यत् राकेश-शर्मणः अनन्तरं…
CBSE इत्यनेन 2026 तः वर्षे द्विवारं 10 कक्षायाः बोर्डपरीक्षाः कर्तुं मानदण्डाः अनुमोदिताः
CBSE इत्यनेन 2026 तः वर्षे द्विवारं 10 कक्षायाः बोर्डपरीक्षाः कर्तुं मानदण्डाः अनुमोदिताः हिमसंस्कृतवार्ताः। CBSE इत्यनेन 2026 तः वर्षे द्विवारं 10 कक्षायाः बोर्डपरीक्षाः कर्तुं मानदण्डाः अनुमोदिताः।एषा सूचना परीक्षा नियन्त्रकेन संयमभारद्वाजेन दत्ता…
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः
26 जून अन्ताराष्ट्रीयनशानिरोधकदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधव्यापारस्य च विरुद्धम् अन्तर्राष्ट्रीयदिवसः मादकद्रव्यस्य दुरुपयोगस्य अवैधमादकद्रव्यव्यापारस्य च विरुद्धं संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयदिवसः अस्ति । १९८९ तमे वर्षात् २६ जून दिनाङ्के प्रतिवर्षं अस्य उत्सवः आचर्यते ।२६ जून…
पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रियकार्यशालाया: समापनम्
पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रिय कार्यशालायाः द्वितीयदिवसस्य विधिवत् समापनं जातम् हिमसंस्कृतवार्ता डॉ .निशिकान्तपाण्डेयः नलबारी, असम असमप्रदेशस्य नलबारी जनपदे २४ जून २०२५ तमे दिनांके कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य सहकार्ये आयोज्यमाना “पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च” विषयक-एकविंशतिदिनात्मकराष्ट्रिय कार्यशाला अद्य…
राष्ट्रीयवार्ता:- ईरान-इजरायलयो: युद्धविराम:
राष्ट्रीयवार्ता:आपरेशन् सिन्दूर् इत्यनेन आतङ्कवादस्य विषये भारतस्य शून्य-सहिष्णुता-नीतेः दृढः वैश्विकसन्देशः प्रेषितोऽस्ति - प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: - प्रधानमन्त्री नरेन्द्र मोदी अकथयत् यत् आपरेशन् सिन्दूर् इत्यनेन आतङ्कवादेति विषये भारतस्य शून्य-सहिष्णुता-नीतेः प्रबलं वैश्विकं च…
Himachal News – कांगड़ामण्डी-जनपदयो: चतुर्ण्णां ग्रामसभानां प्रस्तावना निरस्ता
Himachal News - कांगड़ामण्डी-जनपदयो: चतुर्ण्णां ग्रामसभानां प्रस्तावना निरस्ता हिमसंस्कृतवार्ता: - शिमला। राज्यसर्वकारेण द्वयोः मण्डलयोः चतुर्ण्णां ग्रामसभानां प्रस्तावः निरस्तीकर्तुं तत्र उल्लिखितानां ग्रामसभाक्षेत्राणां पुनर्सङ्घटनार्थं च अधिसूचना कृता अस्ति। पंचायतीराजविभागस्य सचिवेन अस्मिन् विषये…
Shimla News : २९ दिवसानन्तरं शिमलाया: पुलिसाधीक्षक: संजीवगांधी कार्यभारं स्वीकृतवान् गौरवसिंह: कार्यमुक्त:
Shimla News : २९ दिवसानन्तरं शिमलाया: पुलिसाधीक्षक: संजीवगांधी कार्यभारं स्वीकृतवान् गौरवसिंह: कार्यमुक्त: हिमसंस्कृतवार्ता: - शिमला। हिमाचलस्य पूर्व डीजीपी डॉ. अतुल वर्मा इत्यस्य विरुद्धं संघर्षं कुर्वन् शिमलामण्डलस्य वरिष्ठपुलिसाधीक्षक: संजीवगान्धी २९…
HPPSC RESULT : लोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः प्रकाशितः, ५६ अभ्यर्थिनः चयनिताः
HPPSC RESULT : लोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः प्रकाशितः, ५६ अभ्यर्थिनः चयनिताः हिमसंस्कृतवार्ता: - शिमला। राज्यलोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः घोषितः। प्रारम्भिकलिखितपरीक्षा ८ सितम्बर २०२४ दिनाङ्के अभवत् । मुख्यपरीक्षा ७ तः ९ मार्च २०२५…